________________
पेक्षया तु कतिपया रात्रयः, दिवसोपलक्षणं च रात्रिग्रहणमिति सूत्रार्थः ॥२३॥ अत्र निर्वेदद्वारम् , इह च 'अदुव पावर्ग' |ति सूत्रावयवमर्थतः स्पृशन् उदाहरणमाह नियुक्तिकारःहूँ कोसंबी जण्णदत्तो सोमदत्तो य सोमदेवो य । आयरिय सोमभूई दुण्डंपि य होइ णायत्वं ॥१०८॥
सन्नाइगमण वियडवेरग्गा दोवि ते नईतीरे । पाओवगया नईपूरएण उदहि तु उवणीया ॥ १०९ ॥ B व्याख्या-कौशाम्बी यज्ञदत्तः सोमदत्तश्च सोमदेवश्च आचार्यः सोमभूतियोरपि च भवति ज्ञातव्यः, खज्ञाति
गमनं विकटवैराग्यात् द्वावपि तौ नदीतीरे पादपोपगतौ नदीपूरकेणोदधि तूपनीतौ इति गाथाद्वयाक्षरार्थः॥ १०८ -१०९ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्| कोसंबीए णयरीए जण्णदत्तो धिज्जाइओ, तस्स दो पुत्ता-सोमदत्तो सोमदेवो य, ते दोऽवि निविण्णकामभोगा| तापवतिया सोमभूई अणगारस्स अंतिए, बहुस्सुया बहुआगमा य जाया, ते अन्नया य सन्नायपल्लिमागया, तेसिं मायापियरो उज्जेणिं गतेलिया, तहिं च विसए धिजाइणो वियर्ड आवियंति, तेहिं तेसिं वियर्ड अन्नेण दवेण मेलेऊण
१ कौशाम्ब्यां नगर्या यज्ञदत्तो धिग्जातीयः, तस्य द्वौ पुत्रौ-सोमदत्तः सोमदेवश्च, तौ द्वावपि निर्विण्णकामभोगौ प्रव्रजितौ सोमभूते| रनगारस्य अन्तिके, बहुश्रुतौ बह्वागमौ च जातो, तौ अन्यदा च संज्ञातपल्लीमागतो, तयोर्मातापितरावुज्जयिनीं गतौ, तत्र च विषये धिग्जा-2 दातीया विकटमापिबन्ति, तैस्ताभ्यां विकटमन्येन द्रव्येण मेलयित्वा
Jain Education 1 Ional
For Privale & Personal use only
S
ebrary.org