________________
उत्तराध्य.
परीषहाध्ययनम्
बृहद्वृत्तिः ॥११०॥
ALAGHASIRECAMERASACARE
अन्यसमयातिशायिनी मर्यादा-समतारूपामुच्चां शय्यामवाप्याहो ! सभाग्योऽहं यस्येशी सकलर्तुसुखोत्पादिनी मम शय्येति अवचावाप्तौ वा अहो! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादा- दिना 'न विहन्यात्' नोल्लङ्घयेतू, किमित्येवमुपदिश्यत इत्याह-पावदिट्टी विहन्नइ'त्ति प्राग्वदिति सूत्रार्थः ॥ किं पुनः कुर्यादित्याहपइरिक्कमुवस्सयं लड़े, कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ ?, एवं तत्थऽहियासए ॥२३॥(सूत्रम्) ____ व्याख्या-'पइरिकं' स्यादिविरहितत्वेन विविक्तमव्याबाधं वा 'उपाश्रयं' वसतिं 'लब्ध्वा' प्राप्य 'कल्याणं' शोभनम् 'अदुव'त्ति अथवा 'पाप' पांशुत्कराकीर्णत्वादिभिरशोभनं, किं, न किञ्चित् , सुखं दुःखं चेति गम्यते, एका रात्रियंत्र तदेकरात्रं 'करिष्यति' विधास्यति? कल्याणः पापको वोपाश्रय इति प्रक्रमः, कोऽभिप्रायः केचित् पुरो-|| पचितसुकृता विविधमणिकिरणोद्योतितासु महाधनसमृद्धासु महारजतरजतोपचितमित्तिषु मणिनिर्मितोरुस्तम्भासु तदितरे तु जीर्णविशीर्णभग्नकटकस्थूणापटलसंवृतद्वारासु ठणकचवरतुपमूषकोत्करपांशुबुसभस्मविणमूत्रावसङ्कीर्णास श्वनकुलमाजोरमूत्रप्रसेकदुर्गन्धिष्वाजन्म वसतिषु वसन्ति, मम त्वद्यैवेयमीरशी श्वोऽन्या भविष्यतीति किमत्र हर्षेण
M विषादेन वा १, मया हि धर्मनिहाय विविक्तत्वमेवाश्रयस्यान्वेष्यं, किमपरेण ?, 'एवमित्यमुना/प्रकारेण 'तो' ति कल्याणे पापके वाऽऽश्रये 'अध्यासीत' सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं चैकरात्रमिति, स्थविरकल्पिका
॥११॥
Jain Educa
t
ional
For Privale & Personal use only
Magainelibrary.org