________________
|गामातो गावितो हिरियातो, तेण ओगासेण णीयातो, जाव मग्गमाणा कुढिया आगया, जाव साहू दिट्ठो, तत्थ दि दुवे पंथा, पच्छा ते ण जाणंति-कयरेण मग्गेण णीयातो ?, ते साहुं पुच्छंति-कयरेण मग्गेण णीयाओ?, ताहे सो
भगवं न वाहरति, तेहिं रुटेहिं न वाहरतित्तिकाऊण तस्स सीसे मट्टियाए पालिं बंधिऊण चियागते अंगारे घेत्तूण सीसे छूढा, गया य, सो भगवं सम्मं सहइ ॥ तेन स यथा सम्यक् सोढो नैषिधिकीपरीषहः तथाऽन्यैरपि साधुभिः सहनीय इति ॥ नैषेधिकीतश्च खाध्यायादि कृत्वा शय्यां प्रति निवर्त्ततातस्तत्परीषहमाह
उच्चावयाहि सिजाहिं, तवस्सी.भिक्खू थामवं। णाइवेलं विहणिजा, पावदिट्टी विहण्णइ ॥२२॥(सूत्रम्) o व्याख्या-ऊधै चिता उच्चा, उपलिप्ततलाधुपलक्षणमेतत्, यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोचाः, तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चावचाः, नानाप्रकारा वोच्चावचास्ताभिः 'शय्याभिः' वसतिभिः 'तपखी' प्रशस्थतपोऽन्वितो, भिक्षुः प्राग्वत् , 'स्थामवान्' शीतातपादिसहनं प्रति सामर्थ्यवान् 'नातिवेलं' खाध्यायादिवेलातिक्रमेण 'विहन्यात्' हनेगतावपि वृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् , यद्वा 'अतिवेलाम्'
१ ग्रामात् गावो हृताः, तेनावकाशेन नीताः, यावन्मार्गयमाणा हृतगवेषका आगताः, यावत्साधुईष्टः, तत्र द्वौ पन्थानौ, पश्चात्ते न जानन्ति-कतरेण मार्गेण नीताः, ते साधुं पृच्छन्ति-कतरेण मार्गेण नीताः ?, तदा स भगवान् न व्याहरति, तै रुष्टैर्न व्याहरतीतिकृत्वा तस्य शीर्षे मृत्तिकया पाली बढवा चितागतानङ्गारान् गृहीत्वा (ते) शीर्षे क्षिप्ताः, गताच, स भगवान् सम्यक् सहते
Jain Education
For Privale & Personal use only
ional
M
J
inelibrary.org