SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१०९|| सृज्यन्ते-तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना क्रियन्त इत्युपसर्गाः ते 'अभिधारयेयुः' अन्तर्भावितेवार्थत्वादभिधार-2 परीषहा ध्ययनम् येयुरिव, कोऽर्थः ?-उत्कटतयाऽत्यन्तोत्सित्तरिपुवत् अभिमुखीकुर्युरिव, यथैते सज्जा वयं तत् प्रगुणीभूयाभिमुखैः स्थेयमिति, यद्वा सोपस्कारत्वात् सूत्राणामुपसर्गाः सम्भवेयुः ततस्तानभिधारयेत्-किमेते ममाचलितचेतसः कर्तुमलमिति चिन्तयेत् , पठ्यते च-'उवसग्गभयं भवे' इति सुगम, 'शङ्काभीत इति' तत्कृतापकारशङ्कातो भीतःत्रस्तो 'न गच्छेत् न यायादुत्थाय, कोऽर्थः ?-तत् स्थानमपहाय अन्यदपरं आस्यते अस्मिन्निति आसनं-स्थानमिति सूत्रार्थः ॥ २१॥ अग्निद्वारमधुना, तत्र च 'शङ्काभीतो न गच्छेज'त्ति सूत्रावयवमर्थतः स्पृशन् उदाहरणमाहनिक्खंतो गयउराओ कुरुदत्तसुओ गओ य साकेयं । पडिमाट्रियस्स कुडिया आगया अग्गि जालिंति १०७ ___ व्याख्या-'निष्क्रान्तः' प्रजितो गजपुरात् कुरुदत्तसुतो गतश्च साकेतं प्रतिमास्थितस्य 'कुडिय' त्ति हृतगवेषका : (आगता) अग्निं शिरसि ज्वालयन्ति इति गाथाक्षरार्थः ॥ १०७ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्। हेत्थिणाउरे णयरे कुरुदत्तसुत्तो णाम इन्भपुत्तो तहारूवाणं थेराणमंतिए पवतितो, सो कयाइ एगलविहारपडिमं पडिवण्णो, साएयस्स णयरस्स अदूरसामंते चरिमा ओगाढा, तत्थेव पडिमं ठिओ चच्चरे, तओ एगाता १ हस्तिनापुरे नगरे कुरुदत्तसुतो नामेभ्यपुत्रस्तथारूपाणां स्थविराणामन्तिके प्रबजितः, स कदाचित् एकाकिविहारप्रतिमा प्रतिपन्नः, |साकेतस्य नगरस्यादूरसमीपे चरमा (पौरुषी) अवगाढा, तत्रैव प्रतिमां स्थितश्चत्वरे, तत एकस्मात् ROCESSOCACCORRECOGAOSEX For Private & Personal Use Only awranww.jainelibrary.org JainEducatioISXIlional
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy