SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् उत्तराध्य. दिण्णं, केवि भणंति-वियर्ड चेव अयाणताण दिण्णं, तेहिवि य तं विसेसं अयाणमाणेहिं पीयं, पच्छा वियडत्ता बृहद्वृत्तिः जाया, ते चिंतेंति-अम्हहिं अजुत्तं कयं, पमाओ एस, वरं भत्तं पञ्चक्खायंति ते एगाए णदीए तीरे तीसे कट्ठाण उवरिं पाओवगया, तत्थ अकाले वरिसं जायं, पूरो य आगतो, हरिया, वुज्झमाणा य उदएण समुई णीया। तेहिं ॥११॥ संमं अहियासियं, अहाउयं पालियं, सेज्जापरीसहो अहियासितो समविसमाहिं सेजाहिं । एवं एसो अहियासियहाबोत्ति ॥ शय्यास्थितस्य तदुपद्रवेऽप्युदासीनस्य तथाविधशय्यातरोऽन्यो वा कश्चिदाक्रोशेदतस्तत्परीषहमाहअकोसेज परो भिक्खू, न तेसिं पइ संजले। सरिसो होई वालाणं, तम्हा भिक्खू न संजले ॥२४॥(सूत्रम्) व्याख्या-'अक्कोसेज' ति आक्रोशेत्-तिरस्कुर्यात् 'परः' अन्यो धर्मापेक्षया धर्मबाह्य आत्मव्यतिरिक्तो वा |'भिक्षु' यति, यथा धिग्मुण्ड ! किमिह त्वमागतोऽसीति ?, 'न तेर्सि' ति सुपो वचनस्य च व्यत्ययान्न तस्मै 'प्रतिसवलेत्' निर्यातने प्रतिभूतश्चाक्रोशदानतः सवलते, तन्निर्यातनार्थ देहदाहलौहित्यप्रत्याक्रोशाभिघातादिभिरग्नि १ दत्तं, केचिद्भणन्ति-विकटमेव अजानानाभ्यां दत्तं, ताभ्यामपि च तद्विशेषमजानानाभ्यां पीतं, पश्चाद्विकटात्तौ जातो, तौ चिन्तयतः -आवाभ्यामयुक्तं कृतं, प्रमाद एषः, वरं भक्तं प्रत्याख्यातमिति तावेकस्या नद्यास्तीरे तस्याः काष्ठानामुपरि पादपोपगतौ, तत्राकाले वर्षा जाता, पूरश्वागतः, हृतौ उह्यमानौ चोदकेन समुद्रं नीतौ । ताभ्यां सम्यगध्यासितं, यथायुष्कं पालितं, शय्यापरीषहोऽध्यासितः समविषमाभिः शय्यामिः, एवमेषोऽध्यासितव्य इति । | ॥११॥ Jain Educati o nal For Privale & Personal use only Wainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy