SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ | तु निरवकाशैवेयमिति भाव इति सूत्रार्थः ॥ १९ ॥ अत्र च शिष्यद्वारमनुसरन् 'असमाणो चरे' इत्यादिसूत्रसूचि तमुदाहरणमाह कोल्लयरे वत्थवो दत्तो सीसो अ हिंडओ तस्स । उवहरइ धाइपिंडं अंगुलिजलणा य सादिव्वं ॥ १०६ ॥ व्याख्या- 'कोल्लयरे' कुलयरनाम्नि नगरे वास्तव्यः, आचार्य इति शेषः, दत्तः शिष्यश्च हिण्डकः तस्य उपहरति धात्री पिण्डमङ्गुलिज्वलनाच्च सादेव्यमिति गाथाक्षरार्थः ॥ १०६ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - कोल्लयरे नयरे वत्थवा सङ्गमथेरा आयरिया, दुब्भिक्खे तेहिं संजया विसज्जिया, तं णगरं णवभागे काऊण जंघाबलपरिहीणा विहरन्ति, नगरदेवया य तेसिं किर उवसंता, तेसिं सीसो दत्तो नामं आहिंडितो, चिरेण कालेणं उदंतवाहतो आगतो, | सो तेसिं पडिस्सयं ण पविट्ठो णिययावासत्ति, भिक्खवेलाए उबग्गाहियं हिंडताणं, संकिलिस्सति, कुंढो सहकुलाई ण दावेइत्ति, तेहिं णायं, एगत्थ सिडिकुले रेवतियाए गहियतो दारतो, छम्मासा रोवंतस्स, आइरिएहिं चप्पुडिया १ कोल्लकर नगरे वास्तव्याः संगमस्थविरा आचार्याः, दुर्भिक्षे तैः संयता विसृष्टाः, तन्नगरं नव भागान् कृत्वा परिक्षीणजङ्घाबला विहरन्ति, नगरदेवता च तेषु किलोपशान्ता, तेषां शिष्यो दत्तो नामाहिण्डकः, चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिश्रयं न प्रविष्टो नित्यवास इति, भिक्षावेलायामौपग्रहिकं हिण्डमानयोः संक्किश्यति, कुण्टः श्राद्धकुलानि न दर्शयतीति, तैर्ज्ञातम्, एकत्र श्रेष्ठिकुले रेवतिकया गृहीतो दारकः, षण्मासा रुदतः, आचार्थैश्चप्पुटिका Jain Education ional For Private & Personal Use Only **% *%*% *%* elibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy