________________
परीषहाध्ययनम्
उत्तराध्य. किया, मा रोवत्ति, वाणमंतरीए मुक्को, तेहिं तुटेहिं पडिलाहिया जहिच्छिएणं, सो विसजितो, एयाणि कुलाणित्ति,
आयरिया सुचिरं हिंडिऊण अंतपंतं गहाय आगया, समुद्दिट्टा, आवस्सए आलोयणाए आलोएहि, भणति-तुब्भहिं । बृहद्वृत्तिः
समं हिंडिओ मि, धाईपिंडो ते भुत्तो, भणति-अह सुहमाई पिच्छहत्ति पदुट्ठो, देवयाए अड्डरत्ते वासं अंधकारो य| ॥१०८॥ विगुवितो, एसो हीलेइत्ति, 'आयरिएहिं भणिओ-अतीहित्ति, सो भणइ-अंधकारोत्ति, आयरिएहिं अंगुली दाइया,
सा पजलिया, आउट्टो आलोएइ, आयरियावि से णवभागे कहेंति ॥ ततश्च यथा महात्मभिरमीभिः सङ्गमस्थविरैश्चर्यापरीषहोऽध्यासितः तथान्यैरपि अध्यासितव्य इति ॥ यथा चायं ग्रामादिष्वप्रतिबद्धेनाधिसह्यते एवं नैषेधिकीपरीपहोऽपि शरीरादिष्वप्रतिबद्धनाधिसहनीय इति तमाह-. सुसाणे सुन्नगारे वा, रुक्खमूले य एगओ। अकुक्कुए निसीएज्जा, न य वित्तासए परं ॥२०॥ (सूत्रम्) __ व्याख्या-शबानां शयनमस्मिन्निति श्मशानं तस्मिन्-पितृवने, (पा०५-१-२)श्वभ्यो हितमिति वाक्ये
१ कृता-मा रोदिहीति, व्यन्तर्या मुक्तः, तैस्तुष्टैः प्रतिलम्भिता यथेप्सितेन, स विसृष्टः, एतानि कुलानीति, आचार्याः सुचिरं हिण्डित्वाऽन्तप्रान्तं गृहीत्वा आगताः, भुक्ताः, आवश्यके आलोचनायामालोचय, भणति-युष्माभिः समं हिण्डितोऽस्मि, धात्रीपिण्डस्त्वया भुक्तः, भणति-अथ सूक्ष्माणि प्रेक्षध्वमिति प्रद्विष्टः, देवतया अर्धरात्रे वर्षा अन्धकारं च विकुविते, एष हीलतीति, आचार्यैर्भणितः-आयाहीति, स भणति–अन्धकारमिति, आचार्यैरङ्गुलिदर्शिता, सा प्रज्वलिता, आवृत्त आलोचयति, आचार्या अपि तस्मै नव भागान् कथयन्ति
॥१०८॥
Jain Educati
o nal
For Privale & Personal use only
Mainelibrary.org