________________
C
OMSAROSAROK
व्याख्या-वृषभपुरं राजगृहं पाटलिपुत्रस्य भवत्युत्पत्तिः, नन्दः शकडालः स्थूलभद्रः सिरियको वररुचिश्च, त्रयाणामनगाराणां अभिग्रह आसीत् 'चउण्डं मासाणं' सुव्यत्ययाच्चतुर्यु मासेषु वसतिमात्रनिमित्तं, कः कुत्रोषितः? है निशामयत-गणिकागृह एको, द्वितीय उषितस्तु व्याघ्रवसतौ, सर्पवसतौ तृतीयः, को दुष्करकारकोऽत्र ?, तेषु ||
मध्ये व्याघ्रो वा सो वा शरीरपीडाकरौ तु भक्तव्यौ, ज्ञानं वा दर्शनं वा चारित्रं वा न प्रत्यलो भेत्तुं, भगवानपि स्थूलभद्रः तीक्ष्णे-निशितासिधारादौ चऋमितो न पुनश्छिन्नः, अग्निशिखायामुषितश्चातुर्मास्यां न पुनर्दग्धः, अन्योऽपि |चानगारो भणन्नहमपि स्थूलभद्रसमः कम्बलकश्चन्दनिकायाम्-उचारभूमौ मलिनित इति गाथाषट्कार्थः ॥ १००-18 है|१०५ ॥ एतदर्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्| पुविं खिइप्पइटियं णाम नयरं, तत्थ वत्थुमि खीणे चणगपुरं णिविटं, ततो उसहपुरं, ततो रायगिह, ततो चंपा, ततो पाडलिपुत्तं इचाइ भाणियचं जाव सगडाले पंचत्तमुवगते गंदेण सिरितो भणितो-कुमारामच्चत्तणं पडिवजाहि, सो भणइ-मम भाया जेट्ठो थूलभद्दो बारसमं वरिसं गणियाघरं पविट्ठस्स, सोसहावितो भणइ-चिंतेमि, राया भणइ
१ पूर्व क्षितिप्रतिष्ठितं नाम नगरं, तत्र वस्तुनि क्षीणे चणकपुरं निविष्टं, तत ऋषभपुरं, ततो राजगृहं, ततश्चम्पा, ततः पाटलीपुत्रमित्यादि भणितव्यं यावत् शकटाले पञ्चत्वमुपगते नन्देन श्रीयको भणितः-कुमारामात्यत्वं प्रतिपद्यस्व, स भणति-मम भ्राता ज्येष्ठः स्थूलभद्रो द्वादशं वर्ष गणिकागृहं प्रविष्टस्य, स शब्दितो भणति-चिन्तयामि, राजा भणति
an
For Private & Personal use only
esbrary.org