SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. 'सिद्धिः स्वरूपापत्ति'रिति वचनात् सिद्धिा आत्मा, ततः कथं ममासौ स्यादित्यन्वेषकः आत्मगवेषको, यहा परीषहाआत्मानमेव गवेषयते इत्यात्मगवेषकः, किमुक्तं भवति ?-चित्रालङ्कारशालिनीरपि स्त्रियोऽवलोक्य तदृष्टिन्यासस्य ध्ययनम् दुष्टतावगमात् झगिति ताभ्यो गुपसंहारत आत्माऽन्वेष्टैव भवति, उक्तं हि-"चित्तभित्तिं ण णिज्झाए, नारिं ॥१०४॥ वा सुअलंकियं । भक्खरंपिव दट्टणं, दिष्टिं पडिसमाहरे ॥१॥” इति सूत्रार्थः ॥ १७ ॥ सम्प्रति प्रतिमाद्वारं विवृ-11 कण्वन् 'यस्यैताः परिज्ञाता' इत्यादिसूत्रसूचितं चैदंयुगीनजनदाढोत्पादकं दृष्टान्तमाह उसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती । नंदे सगडाले थूलभद सिरिए वररुई य ॥ १० ॥ तिण्हंअणगाराणं अभिग्गहो आसि चउण्ह मासाणं।वसहीमित्तनिमित्तं को कहि वुत्थो ? निसामेह १०१ ४ गणियाघरम्मि इक्को वुत्थो बीओ उ वग्यवसहीए। सप्पवसहीइ तइओ को दुकरकारओ इत्थं ? १०२, वग्यो वा सप्पो वा सरीरपीडाकरा उ भइयवा। नाणं व दंसणं वा चरितं(य) व न पच्चला भित्तुं ॥१०॥ भयपि थूलभद्दो तिक्खे चंकम्मिओन उण छिन्नो। अग्गिसिहाए वुत्थो चाउम्मासे न उण दड्डो १०४ । अन्नोऽवि य अणगारोभणमाणोऽहंपि थूलभद्दसमो। कंबलओ चंदणयाइ मइलिओ एगराईए ॥१०५॥ १ भित्तिचित्रं न निध्यायेत्, नारी वा खलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ १॥ ॥१०४॥ Jain Educatio t ational For Privale & Personal use only INinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy