________________
उत्तराध्य.
बृहद्वृत्तिः
॥१०५॥
असोगणियाए चिंतेहि, सो तत्थ अतिगतो चिंतेति - केरिसं भोगकजं वखित्ताणं ?, पुणरवि णरगं जातियाँ होहित्ति, | एए णाम परिणामदुस्सहा भोगत्ति पंचमुट्ठियं लोयं काऊण पाऊयं कंबलरयणं छिंदित्ता रओहरणं काउं रण्णो मूलं गतो, एयं चिंतियं, राया भणइ - सुचिंतियं, विणिग्गतो, राया चिंतेइ - पिच्छामि किं कवडत्तणेण गणियाघरं पविस्सइ ण वत्ति ? पासायतलगओ पेच्छइ, नवरं मयगकलेवरस्स जणो ओसरइ, मुहाणि य ठएइ, सो मज्झेण गतो, राया भणइ| णिविण्णकामभोगो भगवंति सिरिओ ठावितो । सो संभूयगविजयस्स मूले पचतितो, थूलभद्दसामीवि संभूयविज - याणं मूले घोरागारं तवं करेइ, विहरंता पाडलिपुत्तं आगया, तिण्णि अणगारा अभिग्गहे गिण्हंति - एको सीहगु
१ अशोकवनिकायां चिन्तय, स तत्रातिगतश्चिन्तयति - कीदृशं भोगकार्य व्याक्षिप्तानां ?, पुनरपि नरके यातव्यं भविष्यतीति, 'एते नाम | परिणामदुस्सहा भोगा इति पञ्चमौष्टिकं लोचं कृत्वा प्रावृतं कम्बलरत्नं छित्त्वा रजोहरणं कृत्वा राज्ञो मूलं गतः, एतच्चिन्तितं, राजा भणति - सुचिन्तितं विनिर्गतः, राजा चिन्तयति — पश्यामि किं कपटेन गणिकागृहं प्रविशति न वेति ?, प्रासादतलगत: प्रेक्षते, नवरंमृतककलेवरात् जनोऽपसरति, मुखानि च स्थगयति, स मध्येन गतः, राजा भणति - निर्विण्णकामभोगो भगवानिति श्रीयकः स्थापितः । स संभूतविजयस्य मूले प्रब्रजितः, स्थूलभद्रस्वाम्यपि संभूतविजयानां मूले घोराकारं तपः करोति, विहरन्तः पाटलीपुत्रमागताः, त्रयोऽनगारा अभिग्रहान् गृह्णन्ति - एक: सिंहगुहायां,
Jain Educationtional
For Private & Personal Use Only
परीषहा
ध्ययनम्
॥१०५॥
Kainelibrary.org