SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वितो, गंतो तेण सद्धिं, तेण तस्स सत्थकोसगो अल्लवितो, सो ताए देवमायाए अतीव भारितो, जाव पवइया परीपहाएगमि पएसे पढंति, विजेण भण्णइ-जइ पवयसि तो मुयामि, सो तेण भारेण अतीव परिताविजंतो चिंतेइ-वरं ध्ययनम् बृहद्वृत्तिः मे पवइउं, भणइ-पवयामि, पञ्चइओ, देवे गतेणाचिरस्स उप्पवइओ, तेण देवेण ओहिणा पिच्छिऊण सो चेव ॥१०२॥8 से पुणोऽवि वाही कओ, तेणेव उवाएण पुणोऽवि पवाविओ, एवं एकसिं दो तिन्नि वारा उप्पडइतो, तइया | द वाराए गच्छइ देवोऽवि तेणेव समं, तणभारं गहाय पलित्तयं गामं पविसति, तेण भण्णइ-किं तणभारएण पलित्तं गामं पविससि ?, तेण भण्णइ-कहं तुम कोहमाणमायालोभसंपलित्तं गिहिवासं पविससि?, तहावि न संबुज्झइ, पच्छा दोऽवि गच्छन्ति, नवरं देवो अडवीए उप्पहेणं संपट्टितो, तेण भण्णइ-कहं एत्तो तं पंथं मोत्तूण पविससि ?, | १ गतस्तेन सार्ध, तेन तस्मिन् शस्त्रकोषकः आश्रयितः, स तया देवमायया अतीव भारितः, यावत् प्रत्रजिता एकस्मिन् प्रदेशे पठन्ति, वैद्येन भण्यते-यदिाप्रव्रजसि तदा मुञ्चामि, स तेन भारेण अतीव परिताप्यमानश्चिन्तयति-वरं मे प्रबजितुं, भणति-प्रव्रजामि, प्रव्रजितो, प्रादेवे गतेऽचिरेणोत्प्रनजितः, तेन देवेनावधिना दृष्ट्वा स एव तस्य पुनरपि व्याधिः कृतः, तेनैवोपायेन पुनरपि प्रत्राजितः, एवं सकृत् द्वौ त्रीन् वारान् उत्प्रत्रजितः, तृतीये वारे गच्छति देवोऽपि तेनैव समं, तृणभारं गृहीत्वा प्रदीप्तं प्रामं प्रविशति, तेन भण्यते-किं तृणभारेण ॥१०॥ प्रदीप्तं ग्राम प्रविशसि ?, तेन भण्यते-कथं त्वं क्रोधमानमायालोभसंप्रदीप्तं गृहिवासं प्रविशसि?, तथापि न संबुध्यते, पश्चात् द्वावपि गच्छतः, नवरं देवोऽटव्यामुत्पथेन संप्रस्थितः, तेन भण्यते-कथमितस्त्वं पन्थानं मुक्त्वा प्रविशसि ?, --64 in E For Privale & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy