SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ SUCCESCREENACCORROSS देवेण भण्णइ-कहं तुमं मोक्खपहं मोत्तूणं संसाराडविं पविससि ?, तहावि न संबुज्झइ, पुणो एगंमि देवकुले वाणमंतरो, अचितो हिट्टाहुत्तो पडइ, सो भणइ-अहो वाणमंतरो ! अधण्णो अपुण्णो य जो उवरिहत्तो कओ अचियो य हेट्ठाहुत्तो पडइ, तेण देवेण भण्णइ-अहो ! तुमंपि अधण्णो जो उप्पराहुत्तो ठविओ अच्चणिज्जे य ठाणे पुणो पुणो उप्पवयसि, तेण भण्णइ-कोऽसि तुमं?, तेण मूयगरूवं दंसियं, पुत्वभवो से कहितो, तो सो भणइ-को पचओ ?, जहाऽहं देवो आसि, पच्छा सो देवो तं गहाय गओ वेयड्पवयं, सिद्धाययणं कूडं च, तत्थ तेण पुवं चेव संगारो कतिल्लओं जहा-यदि अहं न संबुज्झेज तो एयं ममच्चयं कुंडलजुयलं णामयंकियं सिद्धाययणपुक्खरिणीए दरि|सिज्जासि, तेण से दंसियं, सो तं कुंडलं सनामकियं पिच्छिऊण जाइस्सरो जातो, संबुद्धो पवइतो जाओ, संजमे 2 १ देवेन भण्यते-कथं त्वं मोक्षपथं मुक्त्वा संसाराटवीं प्रविशसि ?, तथापि न संबुध्यते, पुनरेकस्मिन् देवकुले व्यन्तरोऽर्चितोऽधस्ता|त्पतति, स भणति-अहो व्यन्तरोऽधन्योऽपुण्यश्च य उपरि कृतोऽर्चितश्च अधः पतति, तेन देवेन भण्यते-अहो त्वमप्यधन्यो य उपरि | स्थापितोऽर्चनीये च स्थाने पुनः पुनरुत्प्रव्रजसि, तेन भण्यते-कोऽसि त्वं?.तेन मूकरूपं दर्शितं, पूर्वभवश्च तस्मै कथितः, ततः स भणति|कः प्रत्ययः ?, यथाऽहं देव आसं, पश्चात्स देवस्तं गृहीत्वा गतो वैताट्यपर्वतं, सिद्धायतनकूटं च, तत्र तेन पूर्व चैव संकेतः कृतो यथा -यद्यहं न संबुध्येय तदेतत् मामकीनं कुण्डलयुगलं नामाङ्कितं सिद्धायतनपुष्करिण्यां दर्शयेः, तेन तस्मै दर्शितं, स तत् कुण्डलं खनामाकितं प्रेक्ष्य जातिस्मरो जातः, संबुद्धः प्रबजितो जातः, संयमे च उत्तराध्य.१८ Jain Education H ional For Privale & Personal use only Seelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy