________________
झामित्ति, तेण पडिवण्णे गतो देवो । अन्नया कतिवयदिवसेसु चइऊण तीए गम्भे उववण्णो, अकाले अंबदो-11 | हलो जाओ, स मूयगो णामगं लिहति-जइ मम गम्भं देसि ता आणेमि अंबगाणि, ताए भण्णइ-दिजत्ति, तेण आणिआणि अंबफलाणि, अवणीओ दोहलो, कालेण दारगो जाओ, सो तं खुड्डगं चेव होतं साहूण पाएसु पाडेइ, सो धाहातो करेति, ण य वंदति, पच्छा संतपरितंतो मूगो पवइतो, सामण्णं काऊण देवलोगं गतो, तेण ओही पउत्ता, जाव णेण सो दिट्ठो, पच्छा णेण तस्स जलोयरं कयं, जेण ण सकेति उढिलं, सबवेजेहिं पचक्खातो, सो देवो डोंबरूवं काऊण घोसंतो हिंडइ-अहं वेजो सबवाही उवसमेमि, सो भणइ-मझं पोट्टे सजवेहि, तेण भणियं-तुभं असज्झो वाही, यदि परं तुमं ममं चेव ओलग्गसि तो ते सिज्झामि, सो भणति-वचामि, तेण सज्झ
१ इति, तेन प्रतिपन्ने गतो देवः । अन्यदा कतिपयेषु दिवसेषु च्युत्वा तस्या गर्भे उत्पन्नः, अकाले आम्रदोहदो जातः, स मूको नामकं, लिखति-यदि मह्यं गर्भ ददासि तदानयाम्याम्रान् , तया भण्यते-दास्य इति, तेनानीतान्याम्रफलानि, अपनीतो दोहदः, कालेन दारको जातः, स तं बालकमेव सन्तं साधूनां पादयोः पातयति, स धावनं करोति, न च वन्दते, पश्चात् श्रान्तपरिश्रान्तो मूकः प्रवजितः, श्रामण्यं - कृत्वा देवलोकं गतः, तेनावधिः प्रयुक्तः, यावदनेन स दृष्टः, पश्चादनेन तस्य जलोदरं कृतं, येन न शक्नोत्युत्थातुं, सर्ववैद्यैः प्रत्याख्यातः, स देवो डोम्बरूपं कृत्वा घोषयन् हिण्डते-अहं वैद्यः सर्वव्याधीन् उपशमयामि, स भणति-मम उदरं नीरोगय, तेन भणितं-तवासाध्यो व्याधिः, यदि परं त्वं मामेवावलगसि तदा तव साधयामि, स भणति- व्रजिष्यामि, तेन साधितः,
Jan Education
For Privale & Personal use only