SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् उत्तराध्य. भणंति ते-आयरिया ! तुब्भे गाइउं जाणह ?,तेण भणियं-आमं जाणामो, तुम्भे वाएह,ते आढत्ता, जाव ण जाणंति, तेण भण्णइ-एरिसगा चेव तुन्भे कोलियगा, ण किंचि जाणह, ते रुठ्ठा उद्धाइया, तेण घेत्तुं तेसिं णिजुद्धं जाणंत- बृहद्वृत्तिः एण सत्वे संधी खोइया, पढमं ताव पिट्टिया, ते हम्मंता राडि करेंति, परियणो जाणइ-सो एस पवइओ हम्मंतो ॥१०॥ राडिं करेइ, सोऽवि गतो, पच्छा तेहिं दिहा, णवि जीवंति, णवि मरंति, णवरं णिरिक्खंति एकेकं दिट्ठीए, पच्छा रणो सिडं पुरोहियस्स य-जहा कोऽवि पवइयगो,तेण दोऽवि जणा संखलेत्तूण मुक्का, पच्छा राया सबबलेणागतो पवइगाण मूले, सोऽवि साहू एक्कपासे अच्छइ परियéतो, राया आयरियाणं पाए पडिओ, पसायमावजह, आयरिओ भणइ-अहं न याणामि, महाराय ! इत्थ एगो साहू पाहुणो, जइ परं तेण होजा, राया तस्स मूलमागतो, पञ्चभि १ भणतस्तौ-आचार्या ! यूयं गातुं जानीथ, तेन भणितम्-ओम् जानीमः, युवां वादयतं, तावाढतौ, यावन्न जानीतः, तेन भण्येतेटू एतादृशावेव युवां कोलिको, न किञ्चिजानीथः, तौ रुष्टौ उद्धावितो, तेन गृहीत्वा तयोः नियुद्धं जानता सर्वे सन्धयो विसंयोजिताः, प्रथमं तावत्पिट्टितौ, तौ हन्यमानौ राटी कुरुतः, परिजनो जानाति–स एष प्रबजितो हन्यमानो राटी करोति, सोऽपि गतः, पश्चात्तैदृष्टी, नैव जीवतो नैव म्रियेते, परं निरीक्षेते एकैकं दृष्ट्या, पश्चाद् राज्ञे शिष्टं पुरोहिताय च-यथा कोऽपि प्रत्रजितः, तेन द्वावपि जनौ विशृङ्खहालय्य मुक्ती, पश्चाद् राजा सर्वबलेनागतः प्रव्रजितानां मूले, सोऽपि साधुरेकपाधै तिष्ठति परावर्त्तमानः, राजा आचार्याणां पादयोः पतितः, प्रसादमापद्यध्वं, आचार्यो भणति-अहं न जानामि, महाराज ! अत्रैकः साधुः प्राणूंणकः, यदि परं तेन भवेत् , राजा तस्य मूलमागतः, प्रत्यभि-| ॥१०॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy