SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ नाओ य, ततो तेण साहुणा भणितो- धिरत्थु ते रायत्तणस्स, जो तुमं अप्पणो पुत्तभंडाणवि निग्गहं न करेसि, पच्छा राया भणइ - पसायं करेह, भणइ-जइ परं पचयंति तो णं मोक्खो, अन्नहा नत्थि, राइणा पुरोहिण य भण्णइ एवं होउ, पञ्चयंतु, पुच्छि भणति-पवयामो, पुवं लोओ कतो, पच्छा मुक्का, पञ्चइया । सो य रायपुत्तो निस्संकिओ चेव धम्मं करेइ, पुरोहियपुत्तस्स पुण जाइमओ, अम्हे मडाए पचाविया, एवं ते दोsवि कालं काऊण देवलोगेसु उववन्ना । इओ य कोसंबीए नयरीए तावसो णाम सेट्ठी, सो मरिऊण नियघरे सूयरो जाओ, जातिस्सरो, ततो तस्स चेव दिवसगे पुत्तेहिं मारितो, पच्छा तहिं चेव घरे उरगो जाओ, तर्हिपि जाइस्सरो जातो, | तत्थडवि अंतो घरे मा खाहितित्ति मारितो, पच्छा पुणोऽवि पुत्तस्स पुत्तो जातो, तत्थवि जाई सरमाणो चिंतेइ - १ - ज्ञातश्च ततस्तेन साधुना भणितः - धिगस्तु तव राजत्वं यस्त्वमात्मनः पुत्रभाण्डानामपि निग्रहं न करोषि, पश्चाद् राजा भणति प्रसादं कुरु, भणति - यदि परं प्रव्रजतः, तदाऽनयोर्मोक्षः, अन्यथा नास्ति, राज्ञा पुरोहितेन च भण्यते—– एवं भवतु, प्रव्रजतां, पृष्टौ भणतः - प्रजावः, पूर्व लोचः कृतः, पश्चान्मुक्तौ, प्रत्रजितौ । स च राजपुत्रो निश्शङ्कित एव धर्म करोति, पुरोहितपुत्रस्य पुनर्जातिमदः, आवां बलात्प्रत्राजितौ, एवं तौ द्वावपि कालं कृत्वा देवलोकेषूत्पन्नौ । इतश्च कौशाम्ब्यां नगर्यां तापसो नाम श्रेष्ठी, स मृत्वा निजगृहे शूकरो जातः, जातिस्मरः, ततस्तस्यैव दिवसे पुत्रैर्मारितः, पश्चात्तत्रैव गृहे उरगो जातः, तत्रापि जातिस्मरो जातः, तत्रापि अन्तर्गृहे मा खादीदिति मारितः, पश्चात्पुनरपि पुत्रस्य पुत्रो जातः, तत्रापि जातिं स्मरंश्चिन्तयति - कथमहमात्मनः सुषामम्बामिति व्याहरामि पुत्रं वा तातमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy