________________
Jain Education
अचलपुरं नाम पतिट्ठाणं, तत्थ जियसत्तू राया, तस्स पुत्तो जुवराया, सो राहायरियाण अंतिए पचइओ । सो य अन्नया विहरंतो गतो तगरं नगरिं, तस्स य राहायरियस्स सज्यंतेवासी अजराहखमणा णाम उज्जेणीए विहरंति, तओ आगया साहुणो तगरं, गया राहसमीवं, ते पुच्छिया - निरुवसग्गंति, भणति - रायपुत्तो पुरोहियपुत्तो य वाहिंति, तस्स जुवरायपचतियगस्स सो रायपुत्तो भत्तिज्जतो, मा संसारं भमिहितित्ति आपुच्छिऊण आयरिए गओ उज्जेणिं, भिक्खवेलाए उग्गाहेऊण पट्ठितो, आयरिएहिं भणिओ - अच्छाहि, सो भणइ-न अच्छामि, नवरं दाएह तं पडणीयघरं, चेलगो भणिओ-वच दाएहि, तेण दाइयं, सो तत्थ गतो, वीसत्थो पविट्ठो, तत्थ ते दोऽवि अच्छंति, ते तं पिच्छिऊण उट्ठिया, तेणवि महया सद्देणं धम्मलाभियं, ते भांति - अहो ! लठ्ठे पचइयगो अहंतेण गतो, वंदामोत्ति,
१ अचलपुरं नाम प्रतिष्ठानं, तत्र जितशत्रू राजा, तस्य पुत्रो युवराजः, स राधाचार्याणामन्तिके प्रत्रजितः । स चान्यदा विहरन् गतस्तगरां नगरीं, तस्य च राधाचार्यस्य सद्योऽन्तेवासिनः आर्यराधक्षमणा नामोज्जयिन्यां विहरन्ति, तत आगताः साधवस्तगरां, गता राधसमीपं, ते पृष्टा निरुपसर्गमिति, भणन्ति - राजपुत्रः पुरोहितपुत्रश्च बाधेते, तस्य युवराजप्रव्रजितस्य स राजपुत्रो भ्रातृव्यः मा संसारं भ्रमीदित्यापृच्छधाचार्यान् गत उज्जयिनीं, मिक्षावेलायामुद्रा प्रस्थितः, आचार्यैर्भणितः तिष्ठ, स भणति – न तिष्ठामि परं दर्शयत तद् प्रत्यनी - कगृहं, क्षुल्लको भणितः - व्रज दर्शय, तेन दर्शितं स तत्र गतः, विश्वस्तः प्रविष्टः, तत्र तौ द्वावपि विष्ठतः, तौ तं प्रेक्ष्योत्थितौ तेनापि महता शब्देन धर्मलामितं, तौ भणतः अहो लष्टं प्रब्रजितोऽस्माकं मार्गेणागतः, बन्दाबह इति,
ional
For Private & Personal Use Only
ainelibrary.org