________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ९९ ॥
वा आरामो धर्मारामस्तत्र स्थित इति गम्यते, निर्गत आरम्भाद्-असत्क्रियाप्रवर्त्तनलक्षणात् निरारम्भः 'उपशान्तः' क्रोधाद्युपशमात् 'मुनिः सर्वविरतिप्रतिज्ञाता चरेत् । 'पेलिओवमं झिज्जर सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं 'ति विचिन्तयन्संयमाध्वनि यायात्, न पुनरुत्पन्नारतिरपि अवधावनानुप्रेक्षी भवेद् । इह च विरतादि| विशेषणानि अरति तिरस्करणफलतया, यद्वा यत एव विरतोऽत एवात्मरक्षित इत्यादिहेतुफलतया नेयानीति सूत्रार्थः ॥ १५ ॥ इदानीं तापसद्वारमनुस्मरन् 'अरई अणुष्पवेसे' इत्यादिसूत्रसूचितमुदाहरणमाह
1
अयलपुरे जुवराया सीसो राहस्स नगरीमुज्जेणिं । अज्जा राहखमणा पुरोहिए रायपुत्तो य ॥ ९८ ॥ कोसंबीए सिट्टी आसी नामेण तावसो तहियं । मरिऊण सूयरोरग जाओ पुत्तस्स पुत्तोति ॥ ९९ ॥ व्याख्या - अचलपुरे युवराजः शिष्यो राधस्य नगरीमुज्जयिनीम् आर्या राधक्षमणाः पुरोहितो राजपुत्रश्च कौशाम्च्यां श्रेष्ठी आसीन्नाम्ना तापसः तत्र मृत्वा 'सूयरोरगो' त्ति सुपो लापः शूकर उरगो जातः पुत्रस्य पुत्र इति गाथाद्वयाक्षरार्थः ॥ ९८-९९ ॥ एतदर्थस्तु सम्प्रदायादवसेयः, स चायम् -
१ पल्योपमं क्षीयते सागरोपमं किमन पुनर्ममेदं मनोदुःखमिति ।
Jain Education national
For Private & Personal Use Only
परीषहाध्ययनम्
२
॥ ५९ ॥
jainelibrary.org