SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. परीषहा ध्ययनम् बृहद्वृत्तिः ॥९८॥ यदि तरसि अहियासिउवहाहि अह णाहियासेसि ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कओ, जाहे सो उक्खित्तो साहू मग्गओ वच्चइ, पच्छओ संजईओ ठिआतो, ताहे खुड्डगा भणिआ-एत्ताहे कडिपट्टयं मुयह, ताहे सो मुत्तमारद्धो, ताहे अन्नेहि भणिओ-मामोचिहि,तत्थ से अन्नेण कडिपट्टओ पुरओ काऊण दोरेण बद्धो,ताहे सो लजिओ तं वहइ, मग्गओ मम पिच्छंति सुण्हाओ अ, एवं तेणवि उवसग्गो उहिओत्तिकाऊण बूढं, पच्छा आगतो तहेव, ताहे आयरिया भणंति-किं अज खंता! इमं?, ताहे सो भणइ-सो एस अज्ज पुत्त ! उवसग्गो उवडिओ, आणेह साडयं, ताहे भणइ -किं व साडएणंति ?, जं दवंतं दिट्ट, चोलपट्टओ चेव मे भवउ, एवं ता सो चोलपटुंपि गिण्हाविओ। तेण पुवं अचेलपरीसहो नाहियासितो पच्छाऽहियासिओत्ति ॥ अचेलस्य चाप्रतिबद्धविहारिणः शीतादिभिरभिभूयमानत्वेनारतिरप्युत्पद्येतातस्तत्परीषहमाह १ यदि शक्नोष्यधिसोढुं वह, अथ नाधिसहसे तदाऽस्माकंन सुन्दरं भवति, एवं स स्थिरः कृतः, यदा स उत्क्षिप्तः साधुर्मार्गतः ब्रजति, पश्चात् संयत्यः स्थिताः,तदा क्षुल्लकैः भणिताः-अधुना कटीपट्टकं मुञ्चत, तदा स मोक्तुमारब्धः, तदाऽन्यैर्भणितः-मा मुचः, तत्र तस्यान्येन कटीपट्टकः पुरतः कृत्वा दवरकेण बद्धः,तदा स लजितस्तं वहति, पृष्ठतो मम पश्यन्ति स्नुषाश्च,एवं तेनापि उपसर्ग उत्थित इतिकृत्वा व्यूढं, पश्चादागतस्तथैव, तदाऽऽचार्या भणन्ति-किमद्य पितरिदम् , तदा स भणति-स एषोऽद्य पुत्र ! उपसर्ग उत्थितः, आनयत शाटकं, तदा भणति-किं वा शाटकेनेति, यद्रष्टव्यं तदृष्टं चोलपट्टक एव मे भवतु,एवं तावत्स चोलपट्टकमपि ग्राहितः। तेन पूर्वमचेलपरीषहो नाध्यासितः, पश्चादध्यासितः । Jain Educati o nal For Private & Personal use only wwwrjainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy