________________
ECORRESS
ताहे आयरिया भणंति-को वा अम्हे न जाणइ जहा बंभणा, एवं ताणि तेण मुक्काणि, पच्छा ताणि पुणो भणंतिदसवे वंदामो मोत्तूण कडिपट्टइलं, ताहे सो रुट्ठो भणति-सह अजयपजएहिं मा वन्दह, अन्ने वंदिहति ममं, एयं है कडिपट्टयं न छड्डेमि, तत्थ य साहू भत्तपञ्चक्खायतो, ताहे तस्स निमित्तं कडिपट्टवोसिरणट्टयाए आयरिया भणंति
-एयं महाफलं हवइ जो साधुं वहइ, तत्थ य पढमपवइया सन्निया-तुमे भणिजह-अम्हे एयं वहामो, एवं ते उव|ट्ठिया, तत्थ य आयरिया भणंति-अम्हं सयणवग्गो मा णिजरं पावउ ?, भो तुन्भे चेव सवे भणह अम्हे चेव वहामो, ८ ताहे सो थेरो भणति-किं पुत्ता! एत्थ बहुतरया णिजरा ?, आयरिया भणंति-बाढं, किं एत्थ भणियचं ?, ताहेर
सो भणति-तो खाइ अहंपि वहामि, आयरिया भणंति-एत्थ उवसग्गा उप्पजंति, चेडरूवाणि लग्गेति, | १ तदा आचार्या भणन्ति-को वाऽस्मान् न जानाति यथा ब्राह्मणाः, एवं तानि तेन मुक्तानि, पश्चात्तानि पुनर्भणन्ति-सर्वान् वन्दामहे मुक्त्वा कटीपट्टकवन्तं, तदा स रुष्टो भणति-सह आर्यकप्रार्यकैः (पितृपितामहै:) मा वन्दिध्वम् , अन्ये वन्दिष्यन्ते मह्यम् , एतं कटीपट्टकं न छर्दयामि, तत्र च साधुः प्रत्याख्यातभक्तः, तदा तन्निमित्तं कटीपट्टकव्युत्सर्जनार्थाय आचार्या भणन्ति-एतत् महाफलं भवति यस्साधुं वहति, |तत्र च प्रथमप्रव्रजिताः संज्ञिताः ( संकेतिताः)-यूयं भणेत-वयं वहाम एनम् , एवं ते उपस्थिताः, तत्र चाचार्या भणन्ति-अस्माकं स्वजनवर्गो मा निर्जरां प्रापत् ततो यूयं सर्वे भणथ-वयमेव वहामः, तदा स स्थविरो भणति-किं पुत्र ! अत्र बहुतरा निर्जरा ?, आचार्या भणन्ति-बाढं, किमत्र भणितव्यं , तदा स भणति-तत् कथयाहमपि वहामि, आचार्या भणन्ति-अनोपसर्गा उत्पद्यन्ते, चेटरूपाणि लगन्ति |
Jain Education
na
For Privale & Personal use only
Henelibrary.org