SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य.||बो, ताहे ते भणंति-अच्छह तुम्भे कडिपट्टएणं, सोऽवि थेरो भणइ-छत्तएणं विणा ण तरामि अच्छिउं, छत्तयंपि, परीषहा करगेण विणा दुक्खं उच्चारपासवणं वोसिरिउं, बंभसुत्तगंपि अच्छउत्ति, अवसेसं सवं परिहरइ । अन्नया य चेइयाई ध्ययनम् बृहद्वृत्तिः वंदिउं गया, आयरिया चेडगरूवाणि गाहंति, भणह-सवे वंदामो एगं छत्तइलं मोत्तुं, एवं भणितो, ताहे सो जाणति -इमे मम पुत्ता णत्तुया य वन्दिजंति, अहं कीस न वंदिजामि ?, ताहे भणति-किमहं अपवइओत्ति?, ताणि भणंति-किं पवइयगाणोवाणहकरगबंभसुत्तछत्तगाणि भवंति ?, ताहे सो जाणति-एयाणिवि ममं पडिचोएंति, ता छड्डेमि, ताहे पुत्तं भणति-अलाहि पुत्तगा! छत्तेणं, ताहे ते भणंति-अलाहि, जाहे उण्हं होहिति ताहे, कप्पो उवरिं करेहत्ति, एवं ताणि मोत्तुं करइलं, तत्थ से पुत्तो भणति-मत्तएणं चेव सन्नाभूमि गम्मइ, एवं जन्नोवइयं च मुयइ, | १ तदा ते भणन्ति-तिष्ठत यूयं कटीपट्टकेन, सोऽपि स्थविरो भणति-छत्रेण विना न शक्नोमि स्थातुं, छत्रमपि, करकेण विना दुःख| मुच्चारप्रश्रवणं व्युत्स्रष्टुं, ब्रह्मसूत्रमपि तिष्ठत्विति, अवशेष सर्व परिहरति । अन्यदा च चैत्यानि वन्दितुं गताः, आचार्याश्चेट (डिम्भ) रूपाणि]X ग्राहयन्ति,भणत-सर्वान् वन्दामहे एकं छत्रिणं मुक्त्वा , एवं भणितस्तदा स जानाति-इमे मम पुत्रा नप्तारश्च वन्द्यन्ते, अहं कथं न वन्ये ?, तदा भणति-किमहमप्रवजित इति ?, तामि भणन्ति-किं प्रव्रजितानामुपानत्करकब्रह्मसूत्रच्छत्राणि भवन्ति ?, तदा स जानाति-एतान्यपि मां| ॥९७॥ प्रतिचोदयन्ति, तत् त्यजामि, तदा पुत्रं भणति-अलं पुत्र! छत्रेण, तदा ते भणन्ति–अलं, यदोष्णं भविष्यति तदा कल्पं उपरि कुर्या इति, एवं तानि मुक्त्वा करकवन्तं, तत्र तस्य पुत्रो भणति-मात्रकेणैव संज्ञाभूमिः गम्यते, एवं यज्ञोपवीतं च मुञ्चति, akoNXX वन्यन्ते कब्रह्मसूत्रच्छत्राणि भवति रन्तं, तत्र तयात अलं पुत्र ! छत्रेण, in Educ tional For Privale & Personal use only maininelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy