________________
%
%
%
%%%
सोमदेव इति भ्राता च फल्गुरक्षितः तोसलिपुत्राश्चाचार्याः सिंहगिरिभद्रगुप्ताभ्यां च वज्रक्षमणात्पठित्वा पूर्वगतं प्रवाजितश्च भ्राता रक्षितक्षमणैर्जनकश्चेति गाथाचतुष्टयाक्षरार्थः ॥९४-९५-९६-९७ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-जीवसामिपडिमावत्तवयं दसपुरुप्पत्तिं च भाणिऊणं ताव भाणियत्वं जाव अजवयरसामिणो सयासे णव पुवाणि दसमस्स य पुवस्स किंचि अहिजिऊण अजरकूखिया दसपुरमेव गया, तत्थ सबो सयणवग्गो । पचावितो-माया भाया भगिणी,जो सो तस्स खंतो सोऽवि तेसिं अणुरागेणं तेहिं चेव सम्मं अच्छइ, णोपुण लिंगं| गेण्हइ लज्जाए, किह समणतो पवइस्सं ?, इत्थं मम धूयातो सुण्हातो णत्तुगीतो, तासि पुरतो ण तरामि णग्गो अच्छिउं, एवं सो तत्थ अच्छइ, बहुसो आयरिया भणंति, ताहे सो भणति-जइ मम जुवलएणं कुंडियाए छत्तेणं | उवहणाहिं जन्नोवइएण य समं पवावेह तो पचयामि,पवइतो सो पुण चरणकरणसज्झायं अणुयत्तंतेहि गिण्हाविय
१ जीवत्स्वामिप्रतिमावक्तव्यतां दशपुरोत्पत्तिं च भणित्वा तावद्भणितव्यं यावदार्यवज्रस्वामिनः सकाशे नव पूर्वाणि दशमस्य च पूर्वस्य | 81 किञ्चिदधीत्यार्यरक्षिता दशपुरमेव गताः, तत्र सर्वः स्वजनवर्ग: प्रवाजितः-माता भ्राता भगिनी, य: स तेषां पिता सोऽपि तेषामनुरागेण || दातत्रैव सम्यक् तिष्ठति, न पुनर्लिङ्गं गृह्णाति लज्जया, कथं श्रमणकः प्रत्रजिष्यामि ?, अत्र मम दुहितरः स्नुषा नप्तारः, तास पुरतो न शक्नोमि | | नग्नः स्थातुम् , एवं स तत्र तिष्ठति,बहुश आचार्या भणन्ति, तदा स भणति-यदि मां युगलकेन कुण्डिकया छत्रेण उपानद्भयां यज्ञोपवीतेन च समं प्रव्राजयत तदा प्रव्रजामि, प्रव्रजितः स पुनश्चरणकरणस्वाध्यायमनुवर्तयद्भिग्राहयितव्यः,
%*%*
%*%*%-4-% - %
उत्तराध्य.१७
in Education
For Privale & Personal use only
brary.org