SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥९६॥ याण सत्ताणं ॥१॥ तह निसि चाउक्कालं सज्झायज्झाणसाहणमिसीणं । हिममहियावासोसारयाइरक्खाणिमित्तं तु ॥२॥” इत्यतः स्थितमेतत्-चारित्रनिमित्तं चीवरमिति नासिद्धता हेतोः, विरुद्धत्वानैकान्तिकत्वे तूक्तानुसारतः परिहर्तव्ये । ततश्च 'निर्ग्रन्थानाममलज्ञानयुतैस्तीर्थकृद्भिरक्तानि । सम्यगव्रतानि यस्मान्नैपॅन्थ्यमतः प्रशंसन्ति ॥१॥ रागाद्यपचयहेतुं नैन्थ्यं वप्रवृत्तितस्तेषाम् । तदृद्धिरतोऽवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥२॥' इत्यादि दुर्मतिपरिस्प|न्दितमपकर्णनीयम् ॥ सम्प्रति ‘महल्लेत्तिद्वारं, तत्र च 'एयं धम्महियं'नचे' त्यादिसूत्रसूचितं दृष्टान्तमाहवीयभय देवदत्ता गंधारं सावयं पडियरित्ता । लहइ सयं गुलियाणं पज्जोएण णी(गाणि)ओजेणि॥९॥ दट्ठण चेडिमरणं पभावई पवइत्तु कालगया । पुक्खरकरणं गहणं दसउरपज्जोयमुयणं च ॥ ९५॥ माया य रुद्दसोमा पिया य नामेण सोमदेवत्ति ।भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया॥९॥ सिंहगिरि भदगुत्ते वयरक्खमणा पढित्तु पुवगयं । पवाविओ य भाया रक्खियखमणेहि जनओ य॥९७॥ व्याख्या-वीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्य लभते शतं गुलिकानां प्रद्योतेनानीतोजयिनी, दृष्ट्वा चेटीमरणं प्रभावती प्रव्रज्य कालगता पुष्करकरणं ग्रहणं दशपुरप्रद्योतमोचनं च, माता च रुद्रसोमा पिता च नाम्ना %OROSCRECRUCRAC%20%COM l ॥९६॥ Jain Education International For Private & Personal use only M ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy