________________
तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ १॥" भावश्रुतमप्यागमनोआगमभेदतो द्विधैव, तत्राऽऽगमतस्तज्ज्ञ-- स्तत्र चोपयुक्तः, नोआगमतस्त्वेतान्येव प्रस्तुताध्ययनानि, आगमैकदेशत्वात् क्षायोपशमिकभाववृत्तित्वाचामीषामिति ॥ स्कन्धोऽपि नामस्थापनात्मकः प्रसिद्ध एव, द्रव्यस्कन्धः आगमतस्तज्ज्ञोऽनुपयुक्तः, नोआगमतो ज्ञशरीर
भव्यशरीरे , तद्यतिरिक्तो द्रुमस्कन्धादिः, भावस्कन्ध आगमतस्तज्ज्ञस्तत्रोपयुक्तः, नोआगमतः प्रक्रान्ताध्ययनसमूह, है इत्यलं प्रसङ्गेन ॥ प्रतिज्ञातमनुसरन्नामान्याह
(BAHA-%25AR-%%
विणयसुयं च परीसह चउरंगिजं असंखेंयं चेव । अकाममरणं 'नियंठि ओरब्भं काविलिँजं च ॥१३॥
णमिपवजे दुमपत्तयं च बहुसुर्यपुजं तहेव हरिएस।चित्तसभूइ उसुऔरिज सभिक्खं समाहिठाणं च॥१४॥ ६ पावसमणिजं तह संजईजं मियैचारिया "नियंठिजं। समुद्दपोलिज्ज रहेनेमियं केसिगोये मिजं च ॥१५॥
समिईओ जन्नईजं सामायारी तहा खलुकिजं । मुक्खर्गेइ अप्पमाओ तव चरण पमायठीणं च ॥१६॥ * कम्मप्पैयैडी लेसा बोद्धव्वे खलु णगौरमग्गे य । जीवाजीवविभत्ति छत्तीसं उत्तरज्झयणा ॥ १७ ॥
Jan Education
For Private & Personal use only