________________
अध्ययनम्
*
*
*
***
उत्तराध्य. चिन्तनादिशुभव्यापारैः, तस्मादिदमेव भावरूपत्वात् क्षपणाहेतुत्वाद्भावक्षपणेत्युच्यते इति प्रक्रमः । प्रकृतमुपसंहर्तु-
भावाध्ययनं 'नेतव्यं प्रापयितव्यम् 'आनुपूव्याँ' शिष्यप्रशिष्यपरम्परात्मिकायां, बृहद्वृत्तिः
यद्वा-'नेतव्यं' संवेदनविषयतां प्रापणीयमानुपूा-क्रमेणेति गाथार्थः ॥ ११॥ तदित्थमुत्तराध्ययनानीति व्याख्या-3
तम् , अधुना श्रुतस्कन्धयोनिक्षेपं प्रत्यध्ययनं नामान्याधिकारांश्च वक्तुमवसर इति तदभिधानाय प्रतिज्ञामाहदिसुयखंधे निक्खे णामाइ चउविहं परूवेउं । णामाणि य अहिगारे अज्झयणाणं पवक्खामि ॥ १२॥
व्याख्या-श्रतं च स्कन्धश्चेति समाहारद्वन्द्वस्तस्मिन् निक्षेपं नामादयश्चत्वारो विधा:-प्रकारा यस्य स तथा 'प्ररूप्य' प्रज्ञाप्य नामान्यधिकारांश्चाध्ययनानां प्रवक्ष्यामि इति गाथाथेः॥ १३॥ इह च श्रुतस्कन्धनिक्षेपस्यान्यन्त्र सुप्रपञ्चितत्वात् प्रस्तावज्ञापनायैव श्रुतस्कन्धे निक्षेपं प्ररूप्येति नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत इति । स्थानाशन्यार्थ किञ्चिदच्यते-तत्र श्रुतं नामस्थापनात्मकं क्षुण्णं, द्रव्यश्रुतं तु द्विविधम्-आगमनोआगमभेदात. तत्र यस्य श्रुतमिति पदं शिक्षितादिगुणान्वितं ज्ञातं न च तत्रोपयोगः तस्य आगमतो द्रव्यश्रुतम, 'अनुपयोगो द्रव्य'मिति वचनात, नोआगमतस्तु श्रुतपदार्थज्ञशरीर भूतभविष्यत्पयोयं, तद्व्यतिरिक्तं च पुस्तकादिन्यस्तम अभिधीयमानं वा, भावभुतहेतुतया द्रव्यश्रुतं, तथा चाह-"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके ।
*
Jain Educatio
n
al
For Privale & Personal use only