SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् उत्तराध्य. विसर्जनीयस्येति रेफात् , ततः सम एव-तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव, यद्वा समन्तादरयः-शत्रवो यस्मिंस्तत्समरं तस्मिन्निति संग्रामशिरोविशेषणं, वेति पूरणे, 'महामुनिः' प्रशस्तयतिः, किमित्याह–णागो संगामबृहद्धृत्तिः सीसे वेति इवार्थस्य वाशब्दस्य भिन्नक्रमत्वान्नाग इव-हस्तीव संग्रामस्य शिर इव शिरः-प्रकर्षावस्था संग्रामशिरस्त॥९१॥ स्मिन् 'शूरः' पराक्रमवान् , यद्वा शूरो-योधः, ततोऽन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यमानत्वात् शूर वद्वाऽभिहन्यात् , कोऽर्थः?-अभिभवेत् 'परं' शत्रुम् , अयमभिप्रायः-यथा शूरः करी यद्वा यथा वा योधः शरैस्तुद्य- मानोऽपि तदगणनया रणशिरसि शत्रून् जयति, एवमयमपि दंशादिभिरभिद्रूयमानोऽपि भावशत्रु-क्रोधादिकं ।जयेदिति सूत्रार्थः ॥ १०॥ यथा च भावशत्रुर्जेतव्यस्तथोपदेष्टुमाह-- ण संतसे ण वारिजा, मणंपिणो पउस्सए। उवेहे नो हणे पाणे, भुंजते मंससोणिए॥११॥(सूत्रम्) व्याख्या-'न संत्रसेत् ' नोद्विजेत् , दंशादिभ्य इति गम्यते, यद्वाऽनेकार्थत्वाद्धातूनां न कम्पयेत्तैस्तुद्यमानोऽपि, अङ्गानीति शेषः, 'न निवारयेत्' न निषेधयेत् , प्रक्रमाइंशादीनेव तुदतो, मा भूदन्तराय इति, मन:-चित्तं तदपि, आस्तां वचनादि, 'न प्रदूषयेत् ' न प्रदुष्टं कुर्यात् , किन्तु 'उवेहे'त्ति उपेक्षेत-औदासीन्येन पश्येद् , अत एव न हन्यात् 'प्राणान्' प्राणिनो 'भुजानान्' आहारयतो मांसशोणितम् , अयमिहाशयः-अत्यन्तबाधकेष्वपि दंशका SCRECCARSAXCX ॥२१॥ Jan Education material For Privale & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy