SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अरहन्नयं विलवंती जं जहिं पासइ तं तहिं सवं भणति-अत्थि ते कोइ अरहन्नओ दिहो?, एवं विलवमाणी भमइ, जाव अन्नया तेण पुत्तेण ओलोयणगएण दिट्ठा, पञ्चभिन्नाया, तहेव ओयरित्ता पाएसु पडिओ, तं पिच्छिऊण तहेव सत्थचित्ता जाया, ताहे भण्णइ-पुत्त ! पचयाहि, मा दुग्गई जाहिसि, सो भणइ-न तरामि काउं संजमं, जदि परं अणसणं करेमि, एवं करेहि, मा य असंजओ भवाहि, मा संसारं भमिहिसि, पच्छा सो तहेव तत्ताए सिलाए पाओवगमणं करेइ, मुहुत्तेण सुकुमालसरीरो उण्हेण विलाओ, पुचिं तेण नाहियासिओ पच्छा तेणहियासितो। एवं अहियासियत्वं ॥ उष्णं च ग्रीष्मे तदनन्तरं वर्षासमयः, तत्र च दंशमशकसम्भव इति तत्परीषहमाह पुट्ठो य दंसमसएहिं, समरे व महामुणी।नागो संगामसीसे व, सूरे अभिभवे परं॥१०॥(सूत्रम्) व्याख्या-'स्पृष्टः' अभिद्रुतः 'चः' पूरणे दंशमशकैः, उपलक्षणत्वात् यूकादिभिश्च 'समरे वत्ति 'एदोदुरलोपा १ तं तत्र सर्वं भणति-अस्ति स कोऽपि (येन) अर्हन्नको दृष्टः, एवं विलपन्ती भ्राम्यति, यावदन्यदा तेन पुत्रेण अवलोकनगतेन दृष्टा, प्रत्यहै भिज्ञाता, तथैवोत्तीर्य पादयोः पतितः, तं प्रेक्ष्य तथैव स्वस्थचित्ता जाता, तदा भण्यते-पुत्र ! प्रव्रज, मा दुर्गतिं यासीः, स भणति-न शक्नोमि कर्तुं संयम, यदि परमनशनं करोमि, एवं कुरु, मा चासंयतो भूः, मा संसारं भ्रमीः, पश्चात्स तथैव तप्तायां शिलायां पादपोपगमनं करोति, ४ मुहूर्तेन सुकुमालशरीर उष्णेन विलीनः, पूर्व तेन नाध्यासितः पश्चात्तेनाध्यासितः । एवमध्यासितव्यम् । उत्तराध्य.१६ Jain Education For Privale & Personal use only MEinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy