SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अरहन्नएंण सद्धिं पवइओ, सो तं खुडगं ण कयाइ भिक्खाए हिंडावेइ, पढमालियाईहिं किमिच्छएहिं पोसेति, परीषहासो सुकुमालो, साहूण अप्पत्तियं, ण तरंति किंचि भणिउं । अन्नया सो खंतो कालगतो, साहूहिं दो तिन्नि वा दिवसे ध्ययनम् बृहद्वृत्तिः दाउंभिक्खस्स ओयारिओ,सो सुकुमालसरीरो गिम्हे उवरि हिद्रा य डज्झति पासे य, तिण्हाभिभूतो छायाए वीसम॥९ ॥ 18|तो पउत्थवतियाए वणियमहिलाए दिट्ठो, ओरालसुकुमालसरीरोत्तिकाउं तीसे तहिं अज्झोववाओ जाओ, चेडीए|६|| सद्दावितो, किं मग्गसि ?, भिक्खं, दिण्णा से मोयगा, पुच्छितो कीस तुम धम्मं करेसि ?, भणइ-सुहनिमित्तं, सा भणइ-तो मए चेव समं भोगे भुंजाहि, सो य उण्हेण तजिओ उवसग्गिजंतो य पडिभग्गो भोगे भुंजति। सो साहूसाहिं सबहिं मग्गितो ण दिट्टो अप्पसागारियं पविट्रो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, णयरं परिभमती XI १ चाहेनकेन सार्ध प्रव्रजितः, स तं क्षुल्लक न कदाचित भिक्षायै हिण्डयति.प्रथमालिकादिभिः किमिच्छकैः पोषयति, स सुकुमाल, साधूतानामप्रीतिकं, न तरन्ति किश्चिद्भणितुम् । अन्यदा स वृद्धः कालगतः, साधुमिः द्वौ त्रीन् वा दिवसान दत्त्वा भिक्षायायवतारितः, स सुकुमाल शरीरो ग्रीष्मे उपरि अधस्ताच्च दह्यते पार्श्वयोश्च, तृष्णाभिभूतश्छायायां विश्राम्यन् प्रोषितपतिकया वणिग्महेलया दृष्टः, उदारसुकुमालशरीर इतिकृत्वा तस्यास्तत्राध्युपपातो जातः, चेट्या शब्दितः, किं मार्गयसि ?, भिक्षा, दत्तास्तस्मै मोदकाः, पृष्टः--कथं त्वं धर्म करोषि ?, भणतिसुखनिमित्तं, सा भणति-तदा मयैव समं भोगान् भुक्ष्व,स चोष्णेन तर्जितः उपसर्ग्यमाणश्च प्रतिभग्नो भोगान् भुनक्ति । स साधुभिः सर्वत्र मार्गितः न दृष्टोऽल्पसागारिक प्रविष्टः, पश्चात्तस्य मातोन्मत्ता जाता पुत्रशोकेन. नगरं परिभ्राम्यन्ती अर्हन्नकं विलपन्ती यं यत्र पश्यति For Privale & Personal use only wnirwainerbrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy