________________
RAGHUSSEISUSESSHOUSES
उण्हाहितत्तो मेहावी,सिणाणं नाभिपत्थए । गायं न परिसिंचेजा,न विजिज्जा य अप्पय॥९॥ (सूत्रम्) व्याख्या-'उष्णाभितप्तः' उष्णेनात्यन्तं पीडितो 'मेधावी' मर्यादानतिवर्ती 'नानं' शौचं देशसर्वभेदभिन्नं 'नाभिप्रार्थयेत् ' नैवाभिलपेत् , पठन्ति च-'णोऽवि पत्थए'त्ति अपेर्भिन्नक्रमत्वात् प्रार्थयेदपि न, किं पुनः कुर्यादिति ?, तथा 'गात्रं शरीरं 'न परिषिञ्चेत् ' न सूक्ष्मोदकबिन्दुभिराद्रीकुर्यात् , 'न वीजयेच तालवृन्तादिना 'अप्पयंति आत्मानम् , अथवाऽल्पमेवाल्पकं, किं पुनर्बहिति सूत्रार्थः ॥९॥ साम्प्रतं शिलाद्वारमनुस्मरन् 'उसिणपरितावेणेत्यादिसूत्रावयवसूचितमुदाहरणमाहतगराइ अरिहमित्तो दत्तो अरहन्नओ य भदा य । वणियमहिलं चइत्ता तत्तंमि सिलायले विहरे ॥१२॥
व्याख्या-तगरायामर्हन्मित्रो दत्तोऽर्हन्नकश्च भद्रा च वणिग्महेलां त्यक्त्वा तप्ते शिलातले 'विहरे'त्ति व्यहादिति गाथाक्षरार्थः ॥ ९२ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्तगरा नयरी, तत्थ अरिहमित्तो नाम आयरिओ, तस्स समीवे दत्तो नाम वाणियओ भदाए भारियाए पुत्तेण य १ तगरा नगरी, तत्राहन्मित्रनामा आचार्यः, तस्य समीपे दत्तो नाम वणिकू भद्रया भार्यया पुत्रेण
Sain Educatie Stational
For Privale & Personal use only
inelibrary.org