SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥८९॥ जो नगरसमीले सो चउत्थे जामे कालगतो, तेसिं जो नगरब्भासे तस्स नगरुण्हाए न तहा सी तेण पच्छा काल- परीषहागतो, ते सम्म कालगया, एवं सम्मं अहियासियचं जहा तेहिं चउहिं अहियासियं ॥ इदानीं शीतविपक्षभूतमुष्ण- ध्ययनम् मिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषहमाह उसिणपरितावेण, परिदाहेण तजिओ। प्रिंसु वा परितावेणं, सायं ण परिदेवए ॥ ८॥ (सूत्रम्), . व्याख्या-उष्णम्-उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन, तथा 'परिदाहेन' बहिः खेदमलाभ्यां वह्निना है वा अन्तश्च तृष्णया जनितदाहखरूपेण 'तर्जितः' भत्तिोऽत्यन्तपीडित इतियावत् , तथा 'ग्रीष्मे वाशब्दात् शरदि | वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह-'सातं' सुखं, प्रतीति शेषः, न परिदेवेत्, किमुक्तं भवति ?-'नारीकुचोरुकरपल्लवोपगूढः क्वचित्सुखं प्राप्ताः । क्वचिदङ्गारैवलितैस्तीक्ष्णः पक्काः स्म नरकेषु॥१॥' इत्यादि परिभावयन् हा ! कथं मम मन्दभाग्यस्य सुखं स्यादिति प्रलपेत् , यद्वा-'सात'मिति सातहेतुं प्रति, यथा हा! कथं कदा वा शीतकालः शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवतेति सूत्रार्थः ॥८॥.उपदेशान्तरमाह १ यो नगरसमीपे स चतुर्थे यामे कालगतः, तेषां यो नगराभ्यासे तस्य नगरोन्मणा न तथा शीतं तेन पश्चात्कालगतः, ते सम्यक् कालगताः, एवं सम्यगध्यासितव्यं यथा तैश्चतुर्भिरध्यासितम् । ॥८९॥ Jain Education For Privale & Personal use only K inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy