SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Jain Education रायगिहंमि वयंसा सीसा चउरो उ भदबाहुस्स । वैभारगिरिगुहाए सीयपरिगया समाहिगया ॥ ९१ ॥ व्याख्या - राजगृहे नगरे वयस्याः शिष्याश्चत्वारस्तु भद्रबाहोर्वैभारगिरिगुहायां शीतपरिगताः समाधिगता इत्य| क्षरार्थः ॥ ९१ ॥ भावार्थस्तु वृद्धविवरणादवसेयः, तचेदम् राग रे चत्तारि वयंसा वाणियगा सहवडियया, ते भद्दवाहुस्स अंतिए धम्मं सोचा पचइया, ते सुयं वहुं अहिजित्ता अन्नया कयाइ एगलविहारपडिमं पडिवन्ना, ते समावत्तीय विहरंता पुणोवि रायगिहं नयरं संपत्ता, हेमंतो य वदृति, ते य भिक्खं काउं तइयाए पोरिसीए पडिनियत्ता, तेसिं च वैभारगिरिंतेणं गंतवं, तत्थ पढमस्स गिरिगुहादारे चरिमा पोरिसी ओगाढा, सो तत्थेव ठिओ, विययस्स उज्जाणे, ततियस्स उज्जाणसमीवे, चउत्थस्स नगरभासे चेव, तत्थ जो गिरिगुहन्भासे तस्स निरागं सीयं सो सम्मं सहतो खमंतो अ पढमजामे चेव कालगतो, एवं १ राजगृहे नगरे चत्वारो वयस्या वणिजः सहवृद्धाः, ते भद्रबाहोरन्तिके धर्मं श्रुत्वा प्रब्रजिताः, ते श्रुतं बह्नधीत्य अन्यदा कदाचित् | एकाकिविहारप्रतिमां प्रतिपन्नाः, ते समापत्त्या ( भवितव्यतया ) विहरन्तः पुनरपि राजगृहं नगरं संप्राप्ताः, हेमन्तश्च वर्त्तते, ते च मिक्षां कृत्वा तृतीयायां पौरुष्यां प्रतिनिवृत्ताः, तेषां च वैभारगिरिमार्गेण गन्तव्यं, तत्र प्रथमस्य गिरिगुहाद्वारे चरमा पौरुष्यवगाढा, स तत्रैव स्थितः, द्वितीयस्योद्याने, तृतीयस्योद्यानसमीपे, चतुर्थस्य नगराभ्यासे चैव, तत्र यो गिरिगुहाभ्यासे तस्य निरन्तरायं शीतं स सम्यक् | सहमान: क्षममाणश्च प्रथमयाम एव कालगतः, एवं. ional For Private & Personal Use Only ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy