SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ॐ | लोए संथारंमि य परीसहा जाव उज्जुसुत्ताओ। तिण्हं सदनयाणं परीसहा होइ अत्ताणे ॥८५॥ RI व्याख्या-लोके संस्तारके च परीपहाः 'जाव उज्जुसुत्ताउ'त्ति सूत्रत्वात् ऋजुसूत्रं यावद् , अस्य च पूर्वार्द्धस्य || सूचकत्वादविशुद्धनैगमस्य मतेन लोके परीषहाः, तत्सहिष्णुयतिनिवासभूतक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकान-3 दन्तरत्वात् , इत्थमपि च व्यवहारदर्शनाद्, एवमुत्तरोत्तरादिविशुद्धविशुद्धतरतद्भेदापेक्षया तिर्यग्लोकजम्बूद्वीपभरतद|क्षिणार्द्धपाटलीपुत्रोपाश्रयादिषु भावनीयं, यावदत्यन्तविशुद्धतमनैगमस्य यत्रोपाश्रयैकदेशे अमीषां सोढा यतिस्तत्रामी| इति, एवं व्यवहारस्यापि, लोकव्यवहारपरत्वादस्य, लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात् , सङ्ग्रहस्य दि संस्तारके परीषहाः, स हि संगृह्णातीति सङ्ग्रह इति निरुक्तिवशात् सङ्ग्रहोपलक्षितमेवाधारं मन्यते, संस्तारक एव च यतिशरीरप्रदेशैः सङ्घयते न पुनरुपाश्रयैकदेशादिरिति संस्तारक एवास्य परीषहाः, ऋजुसूत्रस्य तु येष्वाकाशप्रदेशेवात्माऽवगाढस्तेष्वेव परीपहाः, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात, तत्रावस्थानाभावात् , त्रयाणां शब्दनयानां परीपहो भवति आत्मनि, स्वात्मनि व्यवस्थितत्वात्सर्वस्य, तथाहि-सर्व वस्तु खात्मनि व्यवतिष्ठते सत्त्वाद् यथा चैतन्यं जीवे, आह-किमेवं नयाख्या ?, निषिद्धा ह्यसौ, यदुक्तम्-'णत्थिं पुहुत्ते समोयारो'त्ति, उच्यते, दृष्टि 4 १ नास्ति पृथक्त्वे समवतारः । -5 उत्तराभ्य.१४ For Privale & Personal use only HMimelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy