________________
अध्ययनम
४ापरणे, कस्मिन् पुन खेऽग्राह्ये वेत्याह-'अत्थंमि'त्ति अर्थ्यत इत्यर्थः तस्मिन्-द्रव्ये गुणे वा, यत आह-"अंत्यो दधं । उत्तराध्य.
गुणो वावि" 'यतितव्य'मिति यत्नः कार्यः, किमुक्तं भवति ?-ग्राह्यः ग्रहीतव्यः इतरश्च परिहर्तव्यः, 'एवः' अवधाबृहद्वृत्तिः रणे, स च व्यवहितसम्बन्धः, ततोऽयमर्थः-ज्ञात एव ग्रहीतव्येऽग्रहीतव्ये वाऽर्थे यतितव्यम् , अन्यथा प्रवर्तमानस्य ॥६ ॥
फलविसंवाददर्शनात् , तथा चान्यैरप्युच्यते-“सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धि"रिति, अज्ञानस्यैव च बहुदोषत्व४|दर्शनात् , यतो बालैरप्यु ण्यते--"अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति ||
येनाऽऽवृतो लोकः ॥१॥" आगमोऽप्येवमेवावस्थितः, यतस्तत्र कर्मनिर्जरणाधीना मुक्तिरक्ता, कर्मनिर्जरणे च ज्ञान-15 मेवाऽऽत्यन्तिको हेतुः, तद्विरहितानां तामलिप्रभृतीनां कष्टानुष्ठायिनामपि अल्पफलत्वाभिधानात्, उक्तं हि-"जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥" यदपि दर्शनसत्तायां चारित्ररहितस्यापि' सिझंति चरणरहिया दंसणरहिया न सिझंति' इत्यागमेन मुक्तिप्रतिपादनं, तदपि ज्ञानप्राधान्यख्यापनपरं, दर्शनरहितस्य हि द्वादशाङ्गमप्यज्ञानमेवेति न तत्र कष्टक्रियासम्भवेऽपि मुक्तिः, दर्शनोत्पत्ती तु क्रियां विनाऽपि मरुदेव्यादीनामिव सम्यग्ज्ञानमात्रादेव मुक्त्यवाप्तिरित्यर्थप्रतिपादकत्वादस्य, अत एव बहुश्रुतपूजाध्ययने
१ अर्थों द्रव्यं गुणो वाऽपि। २ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञानी त्रिभिर्गुपः क्षपयत्युच्ढासमात्रेण ॥ १॥ C३ सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ।
Jain Education International
For Private & Personal use only