________________
११
कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेषादिदर्शनात्, संवृतो वा सकलाश्रवविरमणात्, 'समकम्' अन्यैः सह, न त्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा, अत्राह च - " साहवो तो चियत्तेणं, निमंतिज जहक्कमं । जइ तत्थ कोइ इच्छेजा, तेहिं सद्धिं तु भुंज ॥ १ ॥ त्ति, गच्छस्थित सामाचारी चेयं गच्छस्यैव जिनकल्पिकादीनामपि मूलत्वख्यापनायोक्ता, उक्तं हि - 'गच्छे चिय निम्माओ' इत्यादि, यद्वा 'समय'ति सममेव समकं - सरसविरसादिष्वभिष्वङ्गादिविशेषरहितं सम्यग् यतः संयतः यतिरित्यर्थः, 'भुञ्जीत' अश्नीयात् 'जय'ति यतमानः 'अप्परिसाडियं' ति परिसाटविरहितमिति सूत्रार्थः ॥ ३५ ॥ यदुक्तं 'यतमान' इति, तत्र वाग्यतनामाह -
सुकडंति सुपक्कंति, सुछिन्नं सुहडे मडे । सुनिट्टिए सुलट्ठित्ति, सावज्जं वज्जए मुणी ॥ ३६ ॥ (सूत्रम्)
व्याख्या- 'सुकृतं ' सुष्ठु निर्वर्तितमन्नादि 'सुपक्कं' घृतपूर्णादि, 'इतिः' उभयत्र प्रदर्शने, 'सुच्छिन्नं' शाकपत्रादि 'सुहृतं ' शाकपत्रादेस्तिक्तत्वादि घृतादि वा सूपविलेपिकादीनां तथा 'मडे'त्ति प्रक्रमात् सुष्ठु मृतं घृताद्येव सक्तुसूपादौ, तथा सुष्ठु निष्ठितमित्यतिशयेन निष्ठां - रसप्रकर्षपर्यन्तात्मिकां गतं, 'मुलट्ठि'त्ति सर्वैरपि रसादिभिः प्रकारैः शोभनमिति, 'इतिः' एवंप्रकारार्थः, एवंप्रकारमन्यदपि सावद्यं प्रक्रमाद्वचो, वर्जयेन्मुनिः । यद्वा-सुष्ठु कृतं यदनेनारातेः १ साधून् ततः प्रीत्या निमन्त्रयेत् यथाक्रमम् । यदि तत्र कोऽपीच्छेत् तेन सार्धं तु भुञ्जीत ।। १ ।। २ गच्छ एव निर्मात: .
ional
For Private & Personal Use Only
ainelibrary.org