________________
उत्तराध्य.
अध्ययनम्
ARRRR
बृहद्वृत्तिः ॥५९॥
दायकदोषाऽनवगमप्रसङ्गात् , यद्वा-पङ्क्त्यां -भोक्तुमुपविष्टपुरुषादिसम्बन्धिन्यां न तिष्ठेत् , अप्रीत्यदृष्टकल्याणतादि- दोषसम्भवात् , किञ्च ? 'भिक्षुः' यतिः, दत्तं-दानं तस्मिन् गृहिणा दीयमाने 'एपणां' तद्गतदोषान्वेषणात्मिकां| 'चरेत् ' आसेवेत, 'चरतिः आसेवायामपि वर्त्तते' इति वचनात् , अनेन ग्रहणैषणोक्ता, किं विधाय दत्तषणां चरेत् ?-'प्रतिरूपेण' प्रधानेन रूपेणेति गम्यते, यद्वा-प्रतिप्रतिबिम्बं चिरन्तनमुनीनां यद्रूपं तेन, उभयत्र पतद्
ग्रहादिधारणात्मकेन सकलान्यधार्मिकविलक्षणेन, न तु 'वस्त्रं छत्रं छात्रं पात्रं यष्टिं च वर्जयेद् भिक्षुः । वेषेण परिक४ारेण च कियताऽपि विना न भिक्षाऽपि ॥१॥' इत्यादिवचनाकर्णनाद् विभूषणात्मकेनैपयित्वा,अनेन च गवेषणाविधिरुक्तः, ग्रासैषणाविधिमाह-'मितं' परिमितमतिभोजनात् खाध्यायविघातादिबहुदोपसंभवात् , 'कालेन' इति-'णमोकारेण पारित्ता, करिता जिणसंथवं । सज्झायं पट्ठवित्ता णं, वीसमेज खणं मुणी ॥१॥' इत्याद्यागमोक्तप्रस्तावेनाद्रुताविलम्बितरूपेण वा 'भक्षयेत्' भुञ्जीतेति सूत्रार्थः ॥ ३२ ॥ यत्रान्यभिक्षुकासंभवस्तत्र विधिरुक्तः, यत्र तु पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाह
नाइदूरे अणासपणे,नन्नेसिं चक्खुफासओ। एगो चिटेज भत्तटुं,लंघित्ता तं नइक्कमे॥३३॥(सूत्रम्) ___ व्याख्या-'नातिदूरं' सुब्व्यत्ययात् नातिदूरे-अतिविप्रकर्षवति देशे, तिष्ठेदिति सम्बन्धः, तत्र च तन्निर्गमावस्था
१ नमस्कारेण पारयित्वा कृत्वा (च) जिनसंस्तवम् । स्वाध्यायं प्रस्थाप्य विश्राम्येत् क्षणं मुनिः ॥ १॥
H
Jain Education Interational
For Privale & Personal use only
wheraw.ianelebrary.org