SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ SOCIEXDCOMSARALASSACROS यति कौत्कुचं-करचरणधूभ्रमणाघसच्चेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिकविनयः प्रकारान्तरेणोक्त इति सूत्रार्थः ॥ ३०॥ सम्प्रति चरणकरणविनयात्मिकामेषणासमितिमाह कालेण णिक्खमे भिक्खू ,कालेण य पडिक्कमे। अकालं च विवजित्ता,काले कालं समायरे॥३१॥(सूत्रम्)| 8. व्याख्या-'कालेण' त्ति सप्तम्यर्थे तृतीया, काले प्रस्तावे 'निष्क्रामेत्' गच्छेत् भिक्षुः, अकालनिर्गमे आत्मक्लाम नादिदोषसम्भवात् , तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिवर्तेत, भिक्षाटनादिति शेषः, इदमुक्तं भवति-अलाभेऽपि -अलाभोत्ति न सोइजा, तवोत्ति अहियासए' इति समयमनुस्मरन् , अल्पं मया लब्धं न लब्धं वेति लाभार्थी नाटन्नेव तिष्ठेत् , किमित्येवमत आह-'अकालं' तत्तत्क्रियाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्ताव प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालमिति तत्तत्कालोचितं क्रियाकाण्डं 'समाचरेत् ' कुर्यात् , अन्यथा कृषीवलकृषीक्रियाया इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादौ हेतुरुक्तः, प्रसङ्गात् शेषक्रियाविषयतया वा नेयं, समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थः ॥३१॥ निर्गतश्च यत्कर्यात्तदाहपरिवाडिए ण चिट्रिज्जा.भिक्ख दत्तेसणं चरे। पडिरूवेण एसित्ता,मियं कालेण भक्खए॥३२॥(स व्याख्या-'परिपाटी' गृहपतिः, तस्यां 'न तिष्ठेत्' न पतिस्थगृहभिक्षोपादानायकत्रावस्थितो भवति, तत्र १ अलाभ इति न शोचेत् तप इत्यध्यासीत । Sain Education ainelibrary.org For Privale & Personal Use Only on
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy