________________
उत्तराध्य. अज्ञानानां, शान्तिः-क्षमा शुद्धिः-आशयविशुद्धता तत्करणं, यद्वा-क्षान्तः शुद्धिः-निर्मलता शान्तिशुद्धिस्तत्करम् , अध्ययनम्
अमूढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते-गम्यते । बृहद्वृत्तिः
गुणैर्ज्ञानादिभिरिति पदं-ज्ञानादिगुणस्थानमित्यर्थः, अथवा-परुषमपीत्यपिशब्दो भिन्नक्रमः, ततश्च हितमप्यायत्यां ॥ ५८॥ विगतभयाद 'बुद्धादू' आचार्यादेः, उत्पन्न मिति शेषः, परुषं यच्छ्रुत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति
मूढानां, शेषं प्राग्वदिति सूत्रार्थः ॥ २९॥ पुनर्विनयमेवाह
आसणे उवचिट्टिज्जा, अनुच्चेऽकुक्कुए थिरे । अप्पुत्थाई निरुत्थाई, निसीजा अप्पकुकुई ॥३०॥ (सूत्रम्) KI व्याख्या-'आसनं' पीठादि वर्षासु ऋतुबद्धे तु पादपुञ्छनं तत्र पीठादौ ‘उपतिष्ठेत् ' उपविशेत् , 'अनुचे||
द्रव्यतो नीचे भावतस्त्वल्पमूल्यादौ, गुर्वासनात् इति गम्यते, 'अकुक्कुचे' अस्पन्दमाने, न तु तिनिशफलकवत् किञ्चिचलति, तस्य शृङ्गाराङ्गत्वात् , 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात् , ईदृश्यप्यासने अल्पमुत्थातुं शीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, 'निरुत्थायी' न निमित्तं विनोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वसम्भवात् , एवंविधश्च किमित्याह-'निषीदेत्' आसीत , 'अप्पकुकुइ' त्ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन् , यद्वा-अल्पशब्दोऽभावाभिधायी, ततश्चाल्पम्-असत् , कुक्कु
।।५८॥
Jain Education Medional
For Privale & Personal use only
Magainelibrary:org