________________
अध्ययनम्
उत्तराध्य. पन्नेव चोर्द्धस्थानस्थो न भवेत् , 'न संलपेत् ' न तयैव सह संभापं कुर्यात् , अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम् ,
अन्यथा ससहायस्यापि ससहायया अपि च स्त्रिया सहावस्थानं सम्भाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिबृहद्वृत्तिः
न्यादिदोषसम्भवात् , अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरि॥ ५७॥ भूतत्वात् ज्ञानादिजीवखतत्त्वघातिनः तासामेव दृष्ट्या दृष्टिसम्बन्धाः, तत्रेह भावसमरैरधिकारः, सप्तमी चेयं,
ततोऽयं भावार्थः-द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषततस्त्वेकाकितायां, तत एवमेतेष्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिषु तिष्ठेत् संलपेद्वा,
अनेनापि चारित्रविनय एवोक्तः, उपदेशाधिकाराच न पौनरुक्त्यम् , एवमन्यत्रापि भावनीयमिति सूत्रार्थः॥२६॥
कदाचित् स्खलिते च गुरुभिः शिक्षितो यत्कुर्यात् तदेवाहदाज मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभुत्ति पेहाए, पयओ य (तं) पडिस्सुणे॥२७॥(सूत्रम्) ___ व्याख्या-यन्मां बुद्धा 'अनुशासन्ति' शिक्षा ग्राहयन्ति 'शीतेन' सोपचारवचसा, 'शीलेन वेति पाठः, तत्र शीलं-महाव्रतादि उपचारात्तजनकं वचोऽपि शीलं तेन, यद्वा 'शील समाधौ' ततः शीलेन-समाधानकारिणा-भद्र ! भवादृशामिदमनुचितमित्यादिना, 'परुषेण' कर्कशेन, उभयत्र वचसेति गम्यते, तत् 'प्रतिशृणुयात्' विधेयतया अङ्गीकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह-मम 'लाभः' अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शास
॥५७॥
Jain Education
ininelibrary.org
For Private & Personal Use Only
tional