________________
अध्ययनम
उत्तराध्य. वए पयत्तेणं । जं जस्स होइ जोगं परिणामगमाइ तं तु सुयं ॥ २॥ निस्सेसमपरिसेसं जाव समत्तं च ताव
वाएइ । एसो सुयविणओ खलु निद्दिठ्ठो पुत्वसूरीहिं ॥३॥' इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानं, बृहद्धृत्तिः
हयच विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय 'अन्भुटाणं अंजलि' तथा 'दंसणणाणचरित्ते' इत्यादिना ग्रन्थेनेव न तस्य
शुद्धखरूपाभिधानं,किन्तु 'णिसंते सिया अमुहरी' इत्यादि लिङन्तादिपदैरुपदेशरूपतया, तदपि प्रसङ्गत एव यथायोग|माचार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थः ॥ २३ ॥ पुनः शिष्यस्य वाग्विनयमाह
मुसं परिहरे भिक्खू , न य ओहारिणीं वए।भासादोसं परिहरे, मायं च वजए सया॥२४॥(सूत्रम्)| व्याख्या-'मृपा' इत्यसत्यं भूतनिहवादि परिहरेत्' सर्वप्रकारमपि त्यजेत् , भिक्षुः, 'न च' नैव 'अवधारणी' गम्यमानत्वाद् वाचं गमिष्याम एव वक्ष्याम एव इत्येवमाद्यवधारणात्मिकां 'वदेत्' भाषेत, किंबहुना ? 'भाषादो(पम्' अशेषमपि वागदूषणं सावधानुमोदनादिकं परिहरेत् , न च कारणोच्छेदं विना कार्योच्छेद इत्याह-मायां, चशब्दात् क्रोधादींश्च तद्धेतून् वर्जयेत् 'सदा' सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किञ्च
ण लविज पुट्ठो सावजं, न निरटुं न मम्मयं । अप्पणट्टा परट्टा वा, उभयस्संतरेण वा॥२५॥ (सूत्रम्) व्याख्या-'न लपेत् ' न वदेत् ‘पृष्ट' इति पर्यनुयुक्तः 'सावा सपापं न 'निरर्थम्' अर्थविरहितं दशदाडिमादि
॥५६॥
n
on
For Private & Personal use only