________________
अध्ययनम्
बृहद्धृत्तिः
उत्तराध्य. वन्दकजनस्य गुरुवदनानवलोकनादिनाऽप्रीतिभावात् , 'नैव' इति पूर्ववत् ,कृतिः-वन्दनकं तदर्हन्ति कृत्याः 'दण्डा-16
दित्वाद यप्रत्ययः' ते चार्थादाचार्यादयस्तेषां 'पृष्ठतः' पृष्ठदेशमाश्रित्य, द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावा
दिदोषसंभवात् , 'न युज्यात् ' न सङ्घट्टयेद् अत्यासन्नोपवेशादिभिः, 'उरुणा' आत्मीयेन, 'उरूं' कृत्यसम्बन्धिनं, ॥५४॥ तथाकरणेऽत्यन्ताविनयसम्भवात् , उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य, 'शयने' शय्यायां शयित आसीनो वेति
Hशेषः, किमित्याह-न प्रतिशृणुयात् , किमुक्तं भवति ?-कदाचिच्छय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति
न तथास्थित एवावज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात् , किन्तु गुरुवचनसमनन्तरमेव सम्भ्रान्तचेता द विनयविरचितकराञ्जलिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन्निच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ पुनस्तमेवाह
नेव पहत्थियं कुज्जा, पक्खपिंडं व संजए। पाए पसारिए वावि, न चिट्टे गुरुणंतिए ॥१९॥(सूत्रम्) ___ व्याख्या-नैव 'पर्यस्तिका' जानुजङ्घोपरिवस्त्रवेष्टनाऽऽत्मिकां कुर्यात् , 'पक्षपिण्डं वा' बाहुद्वयकायपिण्डात्मकं, | 'संयतः' साधुः, तथा पादौ प्रसारयेत् वाऽपि नैव, वा समुच्चयार्थः, अपिः किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः, अन्यच-'न तिष्ठेत् ' नाऽऽसीत, क-गुरूणामन्तिके इति, प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्य
१ पसारे नो वावि प्र.।
॥५४॥
Jain Education S
onal
For Privale & Personal use only
C
hinelibrary.org