SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ACC ORRECTORRORSC थाऽविनयदोषसम्भवात् , अथवा 'पाए पसारिए वावि'त्ति पाठात पादौ प्रसारितौ वाऽपि, कृत्वेति शेषः, एकाPारस्यालाक्षणिकत्वात् प्रसार्य वा न तिष्ठेद्गुरूणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादी नामिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमेव सविशेषमाह| आयरिएहिं वाहितो, तुसिणीओ ण कयाइवि। पसायट्ठी नियागट्टी, उवचिट्टे गुरुं सया॥२०॥(सूत्रम्) । | व्याख्या-आचार्यः' उपलक्षणत्वादुपाध्यायादिभिः 'वाहितो'त्ति व्याहृतः-शब्दितः 'तुसिणीओ'त्ति तूष्णीकः || ६ तूष्णीशीलः 'न कदाचिदपि ग्लानाद्यवस्थायामपि, भवेदिति गम्यते, किन्तु-'धन्यस्योपरि निपतत्यहितसमाचरण धर्मनिर्यापी । गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः॥१॥ इति प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुम्-आलोचितुं शीलमस्येति प्रसादप्रेक्षी. पाठान्तरतः 'प्रसादार्थी' वा गुरुपरितोषाभिलाषी 'णियागट्ठी'त्ति पूर्ववत् , 'उपतिष्ठेत' मस्तकेनाभिवन्द इत्यादि वदन् सविनयमुपसत् , गुरुं 'सदा' सर्वकालमिति सूत्रार्थः ॥ २०॥ तथाआलवंते लवंते वा, ण णिसीजा कयाइवि। चइत्ता आसणं धीरो, जओ जत्तं पडिस्सुणे॥२१॥ (सूत्रम्)| व्याख्या-आङिति ईषल्लपति-वदति 'लपति वा' वारं वारमनेकधा वाऽभिदधति 'न निषीदेत्' न निषण्णो | diainelibrary.org उत्तराध्य.१० For Private & Personal Use Only ENTEtional
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy