SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥५३॥ ओसरइ, ताहे वितियततियदिवसे जूहेण मिलइ, ताहे एगं रिसिआसमपयं दिटें, सा तत्थ अल्लीणा संवणिया य अणाए रिसंओ, सा पसूया गयकलहं, सो तेहिं रिसिकुमारहिं सहिओ पुप्फारामं सिंचइ, सेयणउत्ति से नाम कयं, वयत्थो जातो, जूहं दट्टण जूहपतिं हंतूण जूहं णेण पडिवण्णं, गंतूण य अणेण सो आसमो विणासितो, नो अन्नावि कावि एवं काहितित्ति । ताहे ते रिसितो रुसिया, पुप्फफलगहियपाणी सेणियस्स रणो सयासं उवगया, कहियं चऽणेहि-एरिसो सवलक्खणसंपुण्णो गंधहत्थी सेयणतो णाम, सेणिओ हत्थिगहणाय गतो, सो य हत्थी देवयाए परिगहितो, ताहे(ए) ओहिणा आभोइयं-जहा अवस्सं एसो घेप्पति, ताहे ताए सो भण्णइ-पुत्त ! बरं ते अप्पा देतो. ण यऽसि परेहिंदंमंतो बंधणेहिं बहेहि य, सो एवं भणिओ सयमेव रत्तीए गंतूण आलाणखंभं अस्सितो। १ ऋषयः, सा प्रसूता गजकलभं, स तैः ऋषिकुमारैः सहित: पुष्पारामं सिञ्चति, सेचनक इति तस्य नाम कृतं, वयःस्थो जातः, यूथं दृष्ट्वा यूथपति हत्वा यूथमनेन प्रतिपन्नं, गत्वा चानेन स आश्रमो विनाशितः, मा अन्याऽपि काऽप्येवं कार्षीदिति । ततस्ते ऋषयो रुष्टाः, पाणिगृहीतपुष्पफलाः श्रेणिकस्य राज्ञः सकाशमुपगताः, कथितं चैभिः-ईशः सर्वलक्षणसंपूर्णो गन्धहस्ती सेचनको नाम, श्रेणिको हस्तिग्रहणाय गतः, स च हस्ती देवतया परिगृहीतः, ततः (तया) अवधिना आभोगितं (अवलोकितं)-यथा अवश्यमेषो ग्रहीष्यते, ततस्तया स भण्यतेपुत्र! वरं तव (वया) आत्मा दान्तः, न चासि परैर्दम्यमानो बन्धनैर्वधैश्च, स एवं भणितः स्वयमेव रात्रावागत्यालानस्तम्भमाश्रितः। X ॥५३॥ Lain Education a l For Privale & Personal use only wrow.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy