________________
एवं सेसेसुवि इंदिए, 'अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य' इति सूत्रार्थः ॥ १५ ॥ किं पुनः परिभावय|न्नात्मानं दमयेदित्याह -
वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मंतो, बंधणेहि वहेहि य ॥ १६ ॥ (सूत्रम् ) व्याख्या- 'वरं' प्रधानं 'मे' मया 'आत्मा' अभिहितरूपस्तदाधाररूपो वा देहः, 'दान्त' इति दमं ग्राहितः | असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना ? - 'संयमेन' पञ्चाश्रवविरमणादिना, 'तपसा च' अनशनादिना, चशब्दो | द्वयोरप्यनपेक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनार्थः सम्यग्ज्ञानसमुच्चयार्थो वा विपर्यये दोषदशनायाह- 'मा' प्राग्वत्, 'अहम्' इत्यात्मनिर्देशः, 'परैः' आत्मव्यतिरिक्तैः 'दम्मंतो' त्ति आर्षत्वाद्दमितः, कैः ? - ' बन्धनैः' वर्षादिविरचितैर्मयूरवन्धादिभिः 'वधैश्व' लतालकुटादिताडनैः, अत्रोदाहरणं सेयणओ गंधहत्थी - अडवीए हत्थिजूहं महलं परिवसइ, तत्थ जूहवती जाए जाए गयकलभए विणासेइ, तत्थेगा करिणी आवण्णसत्ता चिंतेइ - जइ कहंचि गयकलभतो जायइ, सोऽवि एतेण विणासिजिहित्तिकाउं लंगंती ओसरइ, जूहाहिवेण जूहे छुब्भइ, पुणो
१ सेचनको गन्धहस्ती, अटव्यां हस्तियूथं महत् परिवसति, तत्र यूथपतिर्जातान् जातान् गजकलभकान् विनाशयति, तत्रैका करिणी आपन्नसत्त्वा चिन्तयति — यदि कथञ्चिद् गजकलभको जायते ( जनिष्यते) सोऽप्येतेन विनश्यते इतिकृत्वा शनैः शनैः (खञ्जन्ती) अवसर्पति, यूथाधिपेन यूथे क्षिप्यते, पुनरपसर्पति, ततो द्वितीयतृतीयदिवसे यूथेन मिलति, तत एकमृष्याश्रमपदं दृष्टं, सा तत्राश्रिता, परिचिताश्चानया
Jain Education ional
For Private & Personal Use Only
sinelibrary.org