________________
उत्तराध्य. चोदाहरणम्-दो भायरो चोरा, तेसिं उवस्सए साहुणो वासावासं उवागया, तेहिं वासारत्तपरिसमत्तीए गच्छंतेहिं अध्ययनम् बृहद्वृत्तिः
तेसिं चोराणं अन्नं वयं किंचि अपडिवजमाणाणं रत्तिं न भोत्तवंति वयं दिण्णं । अन्नया तेहिं उद्दाइएहिं सुवहुयं गोमा
हिसं आणियं, तत्थ अन्ने महिसं मारेउं पइउमारद्धा, अन्ने मजस्स गया, मंसइत्ता संपहारेन्ति-अद्धगे मंसे विसं ॥५२॥
पक्खिवामो तो मजइत्ताणं दाहामो, तओ अम्हं सुबहुं गोमाहिसं भागेण आगमिस्सइ, मजइत्तावि एवं चेव
सामत्थेहिंति, एवं तेहिं विसं पक्खित्तं, आइचो य अत्थं गतो, ते भायरो न भुत्ता, इयरे परोप्परं विससंजुत्तेण मजद मंसेण उवभुत्तेण मया, मरिऊण य कुगई गया, इयरे इह परलोए य सुहभागिणो जाया, एवं ताव जिभिदियदमे, ||
१ द्वौ भ्रातरौ चौरौ, तयोरुपाश्रये साधवो वर्षावासमुपागताः, तैवर्षा रात्रपरिसमाप्तौ गच्छद्भिस्तयोः चोरयोरन्यत् किञ्चितमप्रतिपद्यमानयो रात्रौ न भोक्तव्यमिति व्रतं दत्तम् । अन्यदा तैरुद्धावितैः सुबहुकं गोमाहिषमानीतं, तत्रान्ये महिषं मारयित्वा पक्तुमारब्धाः, अन्ये मद्याय गताः, मांसीयाः संप्रधारयन्ति-अर्धे मांसे विषं प्रक्षिपामः ततो मद्यीयेभ्यो दास्यामः, ततोऽस्माकं सुबहु गोमाहिषं भागेनागमिष्यति, मद्यीया अपि एवमेव संप्रधारयन्ति, एवं तैर्विषं प्रक्षिप्तम् , आदित्यश्वास्तं गतः, तौ भ्रातरौ न भुक्तौ, इतरे परस्परं विषसंयुक्तेन
मद्यमांसेनोपमुक्तेन मृताः, मृत्वा च कुगतिं गताः, इतरौ इह परलोके च सुखभागिनौ जातो, एवं तावत् जिह्वेन्द्रियदमे, एवं शेषेष्वपीन्द्रि- ॥५२॥ नयेषु, आत्मा दान्तः सुखी भवति अस्मिन् लोके परत्र च ॥
SAWA5%25A5%25
Jain Education
For Privale & Personal use only
Jainelibrary.org