________________
या शवमाणो वा प्रइजमाणो वा तं प्रियाप्रियं सहेत । अनेन च मनोगुप्त्यभिधानाचारित्रविनय उक्तः, इति सन्त्रार्थः ॥ १४॥ आह-क्रोधासत्यताकरणादिभिरात्मदमनोपाय उक्तः, तत्र च बाह्येष्वपि दमनीयेष सत्सु किमिति तस्यैव दमनोपाय उद्दिश्यते? किंवा तहमने फलमिति, अत्रोच्यते
अप्पामेव दमेयबो,अप्पा हु खलु दुइमो।अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य॥१५॥ (सूत्रम्) __ व्याख्या-अतति-सन्ततं गच्छति शुद्धिसक्लेशात्मकपरिणामान्तराणीत्यात्मा तमेव 'दमयेत' इन्द्रियनोडन्द्रि18| यदमेन मनोज्ञेतरविषयेषु रागद्वेषवशतो दुष्टगजमिवोन्मार्गगामिनं खयं विवेकाङ्कुशेनोपशमनं नयेत् , पठन्ति च-12 दा'अप्पा चेव दमेयचोति स्पष्टं, किमेवमुपदिश्यत इत्याह-आत्मैव, हुशब्दस्यैवकारार्थत्वात् 'खलु' इति यस्मात् | |'दुर्दमः' दुर्जयः, ततस्तहमने दमिता एव बाह्यदमनीया इति, न तहमनमुपदिश्यत इति भावः, उक्तं हि-"सव-2 मप्पे जिए जियं", कः पुनरेवं गुण इत्याह-आत्मा 'दान्त' उपशममानीतः, सुखमस्थास्तीति सुखी, भवति, क?'अस्मिन्' इत्यनुभूयमानायुषि विनेयाध्यक्षे 'लोके' भवे 'परत्र च' इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि परमर्षय इहैव सुरैरपि पूज्यन्ते, अदान्ताऽऽत्मानस्तु चौरपारदारिकादयो विनश्यन्ति, तथा-"संदेण मओ रूवेण पयंगो महुयरो (य) गंधेणं । आहारेण य मच्छो बज्झइ फरिसेण य गइंदो॥१॥" तद्विपर्ययतस्तु-इह परत्र च नन्दन्ति, तत्र
१ सर्वमात्मनि जिते जितम् । २ शब्देन मृगो रूपेण पतङ्गो मधुकरश्च गन्धेन । आहारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः॥१॥
HOROSCOREIGNESSORRORDS
o
nal
For Privale & Personal use only
ainelibrary.org