________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
विऊणं गोपुररत्थाइसु परियडइ, तं न णिहालेयत्वं, तं णिहालियं रुसइ, जो पुण तं निहालेति सो विणस्सइ, जो पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ, राया भणति-अलाहि एएण अइरोसणेणंति । विइओ भणतिमहच्चयं भूयं महतिमहालयं रूवं विउवति, लंबोयरं विवृतकुक्षिं पंचशिरं एगपादं विसिहं विस्सरवं अट्टहास मयं गायतं पणचंतं, तं विकृतरूपं दट्टणं जो पहसति पवंचेति वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहि वायाहिं अभिणंदति ध्रुवपुप्फाईहिं पृएइ सो सबहाऽऽमयातो मुच्चइ, राया भणइ-अलमेएणपि । ततितो भणइ-ममवि एवंविहमेव णातिविसेसकरं भूयमत्थि, प्रियाप्रियकारिणं दरिसणादेव रोगेहिंतो मोचयति, एवं होउत्ति, तेण तहाकए असिवं उवसंतं । एवं साधूवि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परेहिं परिभ्रयमाणो पवंचिजमाणो निभालयति स विनश्यति, यस्तं प्रेक्ष्याधोमुखस्तिष्ठति स रोगान्मुच्यते, राजा भणति-अलमेतेनातिरोषणेनेति । द्वितीयो भणति-मामकीनो भूतो महातिमहालयं रूपं विकुर्वति, लम्बोदरं विवृतकुक्षि पञ्चशिरस्कमेकपादं विशिखं विस्वरूपं ( विश्वरूपम् ) अट्टाहासं मुञ्चत गायत प्रणत्यत् , तं विकृतरूपं दृष्ट्वा यः प्रहसति प्रवश्चयते वा तस्य सप्तधा शिरः स्फुटति, यः पुनस्तं शुभाभिर्वाग्भिरभिनन्दति धूपपुष्पादिभिः पूजयति स सर्वथाऽऽमयात् मुच्यते, राजा भणति-अलमेतेनापि । तृतीयो भणति-ममाप्येवंविध एव, नातिविशेषकरः भूतोऽस्ति, प्रियाप्रियकारिणं दर्शनादेव रोगेभ्यो मोचयति, एवं भवत्विति, तेन तथा कृते अशिवमुपशान्तम् । एवं साधुरपि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परैः परिभूयमानः प्रवश्यमानो हस्यमानो वा स्तूयमानो वा पूज्यमानो वा तत् प्रियाप्रियं सहेत १
॥५१॥
o
Jain Educati
nal
V
For Privale & Personal use only
inelibrary.org