SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ साहुणो समोसरिया, तेसिं सगासं एगो जुवा उदत्तवेसो वयंससहिओ उवागतो, सो ते वंदिऊण भणति-भयवं! अम्हे संसाराउ उत्तारेह, पच्चयामित्ति, एस एमेव पवंचेतित्ति काऊण 'घृष्यतां कलिना कलिरि'ति चंडरुदं। आयरियं उपदिसंति, एस ते नित्थारेहित्ति, सोवि य सभावेणं फरुसो, तओ सो वंदिऊण भणइ-भगवं! पचावेह KI(हि)ममंति, तेण भणितो-छारं आणेहत्ति, आणिए लोयं काऊण पच्चाविओ, वयंसगा से अद्धीई काऊण पडिगया, तेऽवि उवस्सयं नियगं गया, विलंविए सूरे पंथं पडिलेहेइ, परं पञ्चूसे वच्चामिति विसजिओ, पडिलेहिउमागओ, पचूसे निग्गया, पुरतो वचति(त्ति) भणितो, वचंतो पंथातो फिडितो चंडरुद्दो खाणुए पक्खलितो, रुसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो, सिरं फोडितं, तहावि सम्मं सहइ, विमले पहाए चंडरुदेण रुहिरोग्गलंतमुद्धाणो १ वन्दित्वा भणति-भगवन्तः! मां संसारादुत्तारयत, प्रव्रजामीति, एष एवमेव प्रवञ्चयते इतिकृत्वा चण्डरुद्रमाचार्यमुपदिशन्ति(उपदर्शयन्ति), एष त्वां निस्तारयिष्यति, सोऽपि च स्वभावेन परुषः, ततः स वन्दित्वा भणति-भगवन् ! प्रव्राजय मामिति, तेन भणित:-क्षारं (भस्म) आनयेति, आनीते लोचं कृत्वा प्रत्राजितः, वयस्यकास्तस्याधृतिं कृत्वा प्रतिगताः, तेऽपि उपाश्रयं निजं गताः, विलम्बिते (किञ्चिच्छेषे) सूर्ये, पन्थानं प्रतिलेखय(खे)ति, परं प्रत्युषसि बजाव इति विसृष्टः, प्रतिलिख्यागतः, प्रत्युपसि निर्गतौ, पुरतो ब्रजेति भणितः, ब्रजन् पथः स्फिटितश्चण्डरुद्रः स्थाणौ प्रस्खलितः, रुष्टेन हा दुष्टशैक्ष ! इति दण्डेन मस्तके आहतः, शिरः स्फोटितं, तथाऽपि सम्यक् सहते, विमले प्रभाते | चण्डरुद्रेण गलद्रुधिरमूर्धा दृष्टः, हा दुष्टं कृतमिति संवेगमापन्नेन क्षमितः । JainEducation Dirtional For Private & Personal Use Only aineibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy