________________
उत्तराध्य. दिट्ठो, हा ! दुहु कयंति संवेगमावण्णेण खामिओ ॥ एवं गुरुप्रसादात् चण्डरुद्राचार्यशिष्यस्येव सकलसमीहितावाप्ति- अध्ययनम् बृहद्धत्तिः रिति मत्वा मनोवाकायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति, अनेनानन्तरेण च सूत्रेण प्रतिरूपयोगयोजनात्मक औपचा
रिको विनय उक्त इति सूत्रार्थः ॥ १३॥ कथं पुनर्गुरुचित्तमनुगमनीयमित्याह॥५०॥ णापुटो वागरे किंचि, पुट्ठो वा नालियं वए। कोहं असचं कुविज्जा, धारिजा पियमप्पियं ॥१४॥(सूत्रम्)
___ व्याख्या-'नापृष्टः' कथमिदम् ? इत्याद्यजल्पितः, गुरुणेति गम्यते, 'व्यागृणीयात्' वदेत् , तथाविधं कारणं विना, 'किञ्चित्' स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत्' कारणान्तरेण च गुरुभिरतिनिर्भसितोऽपि न |तावत् क्रुध्येत् , कथञ्चिदुत्पन्नं वा क्रोधम् 'असत्यं तदोत्पन्नकुविकल्पविफलीकरणेन 'कुति' विदध्यात् , कथम् ?
'धारयेत्' स्थापयेत् , मनसीति शेषः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया ४ अप्रियमपि कर्णकटुकतया तदाऽनिष्टमपि, गुरुवचनमिति गम्यते, अत्र श्लोकपूर्वार्धेन वाचा यथा गुरुरनुवर्तनीयः ||
तथोक्तमुत्तरार्धन तु मनसेति, अथवा नापृष्ट इति न गुरुणैव किन्तु येन केनचिदपीत्यादिक्रमेण पादत्रयं सामान्येन प्राग्वन्नेयं, नवरं क्रोधम् उपलक्षणत्वान्मानादिकषायं चोत्पन्नमसत्यं कुर्वीत, क्रोधासत्यतायामुदाहरणसम्प्रदायःकस्सवि कुलपुत्तयस्स भाया वेरिएण वावाइओ, तओ सो जणणीए भण्णइ-पुत्त ! पुत्तघाययं घायसुत्ति, तओ सो ?
१ कस्यापि कुलपुत्रकस्य भ्राता वैरिणा व्यापादितः, ततः स जनन्या भण्यते-पुत्र ! पुत्रघातकं घातयेति, ततः स तेन जीवग्राह|
ACCANCELCOMAS CCESSAGE
Jain Education HIM
For Privale & Personal use only
Ninelibrary.org