________________
आवश्यक
निर्युक्तेरव
चूर्णिः ।
1180 11
Jain Education Inte
मच्छ्रुत्तं मणसा उट्टं तह य वेइयाबद्धं । भयसा चैव भयंतं, मित्ती गारवकारणा ॥। १२२२ ॥
'मत्स्योद्वृत्तं ' एकं वन्दित्वा मत्स्यवत् द्रुतं द्वितीयं साधुं द्वितीयपार्श्वे रेचकावर्त्तेन परावर्त्तते ८, मनसा प्रदुष्टं वन्द्यो हीनः केनचिगुणेन, तमेव च मनसि कृत्वा साम्रयो वन्दते ९, वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याऽधो वा पार्श्वयोर्वा उत्सङ्गे वा एक वा जानुं करद्वयान्तः कृत्वा वन्दते १०, ' भयसा चैव 'त्ति भयेन वन्दते मा गच्छादिभ्यो निर्द्वाटयिष्यति ११, ' भयंत 'ति भजमानं वन्दते, ' भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं ' १२, ' मित्ती 'ति मैत्रीनिमित्तं १३, ' गारवे 'ति गौरवनिमित्तं विदन्तु मां यथा सामाचारी कुशलोऽयं १४, कारण 'ति ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीत्यादि १५ ।। १२२२ ॥
तेणियं पडिणियं चैव रुटुं तज्जियमेव य । सढं च हीलियं चैव तद्दा विपलिउंचियं । १२२३ ॥
स्वैन्यं परेभ्य आत्मानं गृहयन् स्तेन इव वन्दते, मा मे लाघवं भविष्यति १६, ' प्रत्यनीकं ' आहारादिकाले वन्दते १७, क्रोधो मातो वन्दते क्रोधाध्मानं वा १८, ' तर्जितं ' न कुप्यसि नापि प्रसीदसि काष्टशिव इवेत्यादि तर्जयन्नगुल्यादिभिर्धा तर्जयन् वन्दते १९, ' शठं ' शाठयेन विश्रम्भार्थं वन्दते, ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दते २०, ' हीलितं ' हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते २१, विपलिकुञ्चितमर्द्धवन्दित एव देशादिकथाः करोति २२ ।। १२२३ ॥
For Private & Personal Use Only
वन्दने दोषाः
नि० गा०
१२२२
२३
1180 11
w.jainelibrary.org