SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । 1180 11 Jain Education Inte मच्छ्रुत्तं मणसा उट्टं तह य वेइयाबद्धं । भयसा चैव भयंतं, मित्ती गारवकारणा ॥। १२२२ ॥ 'मत्स्योद्वृत्तं ' एकं वन्दित्वा मत्स्यवत् द्रुतं द्वितीयं साधुं द्वितीयपार्श्वे रेचकावर्त्तेन परावर्त्तते ८, मनसा प्रदुष्टं वन्द्यो हीनः केनचिगुणेन, तमेव च मनसि कृत्वा साम्रयो वन्दते ९, वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याऽधो वा पार्श्वयोर्वा उत्सङ्गे वा एक वा जानुं करद्वयान्तः कृत्वा वन्दते १०, ' भयसा चैव 'त्ति भयेन वन्दते मा गच्छादिभ्यो निर्द्वाटयिष्यति ११, ' भयंत 'ति भजमानं वन्दते, ' भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं ' १२, ' मित्ती 'ति मैत्रीनिमित्तं १३, ' गारवे 'ति गौरवनिमित्तं विदन्तु मां यथा सामाचारी कुशलोऽयं १४, कारण 'ति ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीत्यादि १५ ।। १२२२ ॥ तेणियं पडिणियं चैव रुटुं तज्जियमेव य । सढं च हीलियं चैव तद्दा विपलिउंचियं । १२२३ ॥ स्वैन्यं परेभ्य आत्मानं गृहयन् स्तेन इव वन्दते, मा मे लाघवं भविष्यति १६, ' प्रत्यनीकं ' आहारादिकाले वन्दते १७, क्रोधो मातो वन्दते क्रोधाध्मानं वा १८, ' तर्जितं ' न कुप्यसि नापि प्रसीदसि काष्टशिव इवेत्यादि तर्जयन्नगुल्यादिभिर्धा तर्जयन् वन्दते १९, ' शठं ' शाठयेन विश्रम्भार्थं वन्दते, ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दते २०, ' हीलितं ' हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते २१, विपलिकुञ्चितमर्द्धवन्दित एव देशादिकथाः करोति २२ ।। १२२३ ॥ For Private & Personal Use Only वन्दने दोषाः नि० गा० १२२२ २३ 1180 11 w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy