________________
आवश्यक
निर्युक्तेरव चूर्णिः
॥ ४६ ॥
Jain Education Inte
अवणामा हुन्न हाजायं, आवत्ता बारसेव उ। सीसा चत्तारि गुत्तीओ, तिन्नि दो य पवेसणा ॥ १२१७ ॥ एगनिक्खमणं चेव, पणवीसं वियाहिया । आवस्सगेहिं परिसुद्धं, किइकम्मं जेहि कीरई ॥ १२१८ ॥ एभिरावश्यकैः परिशुद्धं कार्य ।। १२१७-१२१८ ॥
किकम्मंपि करितो न होइ किइकम्मनिज्जराभागी । पणवीसामन्नयरं साहू ठाणं विराहिंतो ॥१२१९ ॥ पञ्चविंशतेरावश्यकानां ॥ १२१९ ॥
पणवीसा [आवस्सग ] परिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निवाणं अचिरेण विमाणवासं वा ॥ पञ्चविंशत्यावश्यक शुद्धं ।। १२२० || कतिदोषविप्रमुक्तमित्याह -
अणाढियं च थद्धं च पविद्धं परिपिंडियं । टोलगइ अंकुसं चेत्र तहा कच्छभरिंगिंयं ॥ १२२१ ॥
अनादृतमनादरं सम्भ्रमरहितं वन्दते १, 'स्तब्धं ' जात्यादिस्तब्धो वन्दते २ ' प्रविद्धं ' वन्दनं दददेव नश्यति ३, 'परिपिण्डितं ' प्रभूतानेकवन्दनेन वन्दते, आवर्त्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् ४, 'टोलगति ' तिङ्कवत् उत्प्लुत्य २ विसंस्थूलं वन्दते ५, ' अङ्कुशं ' रजोहरणमङ्कुशवत् करद्वयेन गृहीत्वा वन्दते ६, 'कच्छ भरिंगिअं 'ति कच्छपवत् रिङ्गन्वन्दते || १२२१ ॥
For Private & Personal Use Only
वन्दने आवर्त्ताः
दोषाच
नि० गा०
१२१७
२१
| ॥ ४६ ॥
www.jainelibrary.org