SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कति आवश्यक नियुक्तेरवचूर्णिः। कृति कर्माणि . ॥४५॥ चत्तारि पडिक्कमणे किइकम्मा तिन्नि हुंति सज्झाए । पुवण्हे अवरण्हे किइकम्मा चउदस हवंति॥१२१५ चत्वारि प्रतिक्रमणे, त्रीणि भवन्ति स्वाध्याये, प्रातिक्रमणिकानि चत्वारि प्रसिद्धान्येव, सज्झाए [पुण ] वंदित्ता पट्ठवेइ पढमं, पट्ठविए पवेदयंतस्स बिइअं, पच्छा उद्दिष्टुं समुदिटुं पढइ, उद्देससमुद्देसवंदणाणमिहेवंऽतब्भावो, तओ कालवेलाए वंदिउं पडिक्कमइ, एयं तह । एवं पूर्वाद सप्त, अपराह्वे अपि सप्तव, अनुनावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् । एतानि ध्रुवाणि प्रत्यहं चतुर्दश भवन्ति अभक्तार्थिकस्य, इतरस्य [तु] प्रत्याख्यानवन्दनेनाधिकानि स्युः ॥ १२१५॥ कत्यवनतमित्याद्यद्वारार्थमाहदोओणयं अहाजायं किडकम्मं बारसावयं । चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ १२१६ ॥ द्वे अवनते यस्मिन् तद् व्यवनतं, यदा प्रथममेव 'इच्छामि खमासमणो ! वंदिउं जाणिजाए निसीहिआए'त्ति उक्त्वा छन्दोऽनुज्ञापनायावनमति, द्वितीयमपि तथैव, यथाजातं रजोहरण [मुखवस्त्रिका]चोलपट्टकमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दते, तदव्यतिरेकाच्च यथाजातं, द्वादश आवर्ता:-त्राभिधानगर्भाः कायव्यापारविशेषा यस्मिन् तत्तथा, प्रथमप्रविष्टस्य षट्, पुनः प्रविष्टस्यापि षट्, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलचितं ज्ञेयं । 'कतिशिर 'इत्याह 'चउसिमित्यादि, चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, निष्क्रम्य प्रविष्टस्य तथैव, अत्र द्वारत्रयं कतिशिरोद्वारेणोपलक्षितं ज्ञेयं ॥ १२१६ ॥ कतिभिर्वाऽऽवश्यकैः परिशुद्धमित्याह वन्दने आवर्ताश्च नि० गा. १२१५ ॥४५॥ Jin Education For Private Personel Use Only ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy